Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir
View full book text ________________
प्ररूपणाविचारग्रन्थः]
[ ३१ वट्टमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे। बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खावणयाए सोयावणयाए झूरावणयाए तिप्पावणयाए पंरितावणयाए वट्टति । से तेणटेणं मंडिअपुत्ता! एवं वुच्चति । जावं च ण से जीवे सयासमियं एयति जाव परिणमति ताव च णं तस्स जीवस्स अंते अंतकिरिया ण (?) भवति । जाव च णं भंते से जीवे णो एयति जाव णो तं तं भावं परिणमई तावँ चं णं तस्स जीवस्स अंते अंतकिरिया भवति। हंता जाव (ण?) भवइ। इत्यादिद्वितीयसूत्रमपि ज्ञेयं । भगवतीसूत्र श. ३।।
विशिष्टतरं त्विदम्। से अभिक्कममाणे पडिक्कममाणे संकुचमाणे पसारेमाणे विणिअट्टमाणे संपलिज्जमाणे एगया गुणसमियस्स (रीयं) रियतो कायसंफासमणुचिन्ना एगतिया पाणा उद्दायंति। इत्याचारांगे प्रथमश्रुतस्कंधपंचमलोकसाराध्ययनचतुर्थोद्देशके ।। एतद्वृत्तिः । से इत्यादि स भिक्षुः सदा गुर्वादेशविधायी एतद्वयापारवान् भवति। तद्यथा। अभिक्रामन्-गच्छन् 'प्रतिक्रामन्-निवर्तमानः । . संकुचंन् = हस्त- ' पादादिसंकोचनतः । प्रसारयन् हस्तपादाद्यवयवान् । विनिवर्तमानः समस्ता शुभव्यापारान् सम्यग् परिसमन्ताद्धस्तपादाद्यवयवान् तन्निक्षेपस्थानानि वा रजोहरणादिना मृजन गुरुकुलवासे वसेदिति सर्वत्र संबंधनीयम्। तत्र निविष्टस्य विधिना . भूम्यामेकमूलं व्यवस्थाप्य द्वितीयमुत्क्षिप्य तिष्ठन्निश्चलस्थानासहिष्णुतया भूमिं प्रत्युपेक्ष्य च प्रमृज्य च कुक्कुटीविजूंभितदृष्टान्तेन संकोचयेत् प्रसारयेद्वा। स्वपन्नपि मयूरवत्स्वपिति । स किलान्यसत्त्वभयादेकपार्श्वस्थायी (शायी) सचिन्तश्च स्वपिति। निरीक्ष्य च परिवर्तनादिकाः क्रियाः विधत्ते इत्येवमादि संपरिमृजन् सर्वक्रियाः करोति ।।
. . . . . . - एवं चाप्रमत्ततया पूर्वोक्ताः क्रियाः कुर्वन्तोऽपि कदाचिदवश्यंभावितया(यत्) स्यात्तदाह। एगया इत्यादि। एकदा कदाचिद्गुणसमितस्य सम्यगनुष्ठानवतोऽभिक्रामतः प्रतिक्रामतः संकुचतः प्रसारयतो वा निवर्तमानस्य संपरिमृजतः कस्यांचिदवंस्थायां कायसंस्पर्शमनुचीर्णाः
Loading... Page Navigation 1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90