Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir
View full book text ________________
३४]
[प्ररूपणाविचारग्रन्थः संवियत इति। द्विव्याद्याश्रवनिरोधस्तु देशसंवरः, स च सयोगिकेवलिनः संवरभावनायाम्। एतेन यत्र क्वचन केवलिकाययोगाजीवविराधना निषेधोपलब्धिस्तत्र सर्वत्र शैलेश्यवस्थापन्नः केवली ग्राह्यः। तथैव ग्रन्थान्तरैः सह संवादात्। विशिष्टतमं च श्रीदशवैकालिकवृत्तौ द्रव्यभावपदाभ्यां हिंसामुद्दिश्य चतुर्भंगीमासूत्र्य 'चतुर्थो भंगः शून्य' इति व्याहतवान् श्रीहरिभद्रसूरिः। यदि केवली चतुर्थभंगोवि(गान्वि)तो [भंगस्थितोऽभविष्यत् तदा केवलिनमेवोदाहरिष्यत्, न चोदाहृतस्ततो ज्ञायते भवत्यपि काचिद् विराधना।।
__ अवस्थितपक्षस्तु दशवैकालिकवृत्तिश्राद्धप्रतिक्रमणवृत्ति अनुयोगद्वारवृत्तिचूादिषु द्रव्यभावपदाभ्यां हिंसामुद्दिश्य चतुर्भग्यः कृतास्सन्ति ताश्चातीवगहना दुर्विचाराः, बहुश्रुतगम्यास्ततः :-"केवलिनो विराधनामाश्रित्य सांप्रतं केनापि वार्तामात्रमपि न कर्त्तव्य' (व्या इति) मिति परमगुरूणामाज्ञा । तल्लोपे महत्प्रायश्चित्तम्, तत्पालने च जिनशासनस्य वचनीयता निवारिता भवतीति ज्ञेयम् ।। ... इत्थमपि विचार्यम्-नहि तपागच्छाधीशाः तीर्थंकरप्रतिरूपा अयथार्थवादिनो भवंति [अयथार्थवादिनो प्रतौ नास्ति] अयथार्थमर्थं प्ररूपयन्तं निवारयंति, न वा मिथ्यादुष्कृतं दापयन्ति। तैश्चेद् द्वित्रिर्मिथ्यादुष्कृतं यस्यार्थस्य दापितं साधोः [सोऽर्थ के प्रतौ] धर्मधनानां श्रवणगोचरीकर्तुमपि न युज्यत इति ।।।।।
एवं : सत्यपि भिन्नभिन्नग्रन्थेषु पृथक्पृथग्भावाकर्णनादात्मा ( ૧–આ વિચારસરણીવાળા નહિ હોવા છતાં પ્રતિસ્પદ્ધિ મહોપાધ્યાયોના 'પરિબળના કારણે પૂ. હીરસૂરિજી મહારાજ, પૂ. સેનસૂરિજી મહારાજ બાહ્યવૃત્તિથી - વિક્રમ સંવત્ ૧૬૭૨ સુધી અનિશ્ચિત વાત જણાવતા હતા અને તેથી બન્ને પક્ષોની , યુક્તિ-પ્રયુક્તિનો શાસ્ત્રસંમત નિર્ણય કરીને “કેવલીને જીવવિરાધના હોય કે નહિ ?' તેનો નિર્ણય સાધી શકતા ન હોવાના કારણે નં. ૨ વાળું ફરમાન પણ ३२ 43j ५८. छ. (न. सा. सू.)
Loading... Page Navigation 1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90