Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir

View full book text
Previous | Next

Page 25
________________ २४ ] [ प्ररूपणाविचारग्रन्थः संसारकारणं । १। इअमयुक्ततरा, ततः सिद्धांतरीतिमनुसृत्यैव व्याख्येयं नान्यथा । नात्र कस्यापि दोषः । आपाततो मुग्धबुद्धीनां भ्रामकमेतत्सूत्रं, परं हार्दनिविष्टबुद्धीनां कदापि न कोऽपि व्यामोह इति सर्वं सुस्थं । विशेषार्थिना समयसारस्थलमन्वेष्टव्यम् ||०|| ( अथ) सूत्रार्थोभयमूलकमुत्सूत्रं यथा कुपाक्षिकाणां ब्रह्मचर्यषष्टष्टमादि कथं नानुमन्यते ? तदपि जिनवचनानुसारि भवत्येव तत्र किं दूषणमिति ? । तदित्थं विचारणीयम्"अरिहत्तं अरिहंतेसु, जं च सिद्धत्तणं च सिद्धेसु । आयरिअत्तं आयरिए, उवज्झायत्तं उवज्झाए ॥ | १ || साहूण साहुचरिअं, देसविरयं च सावयजणाणं। अणुमन्ने सव्वेसिं, सम्मत्तं सम्मद्दिट्ठीणं ||२||' एताभ्यां यत्र यदनुमोदनीयं तदवसितम् । शेषेष्वपि जीवेषु किंचिदनुमोदनीयमस्तीत्यत आहू - ' अहेवा सव्वं चिअ वीयरायवयणानुसारि जं सुकडं । कालत्तए वि तिविहं । अणुमोयेमो तयं सव्वं ॥ १ ॥ एतद्वृत्तिर्यथा " अथवेति सामान्यदर्शने । चिअ एवकारार्थे । ततः सर्व्वमेव जिनवचनानुसारि-जिनमतानुयायि यत्सुकृतम्-जिनभवन-बिम्बकारणतत्प्रतिष्ठा - सिद्धान्तपुस्तक लेखन - तीर्थयात्रा - श्रीसंघवात्सल्यजिनशासनप्रभावनाद्युपष्टंभ - धर्मसांनिध्य-क्षमा-मार्दव-संवेगादिरूपं मिथ्यादृक्संबन्ध्यपि मार्गानुयायि कृत्यं कालत्रये त्रिविधं मनोवाक्कायैः कृतकारितमनुमतं यद्भवति (यद्भूत् ) भविष्यति चेति । तकत् इति 'तच्छब्दात् 'त्यादिसर्वादिस्वरेष्वन्त्या' दिति सूत्रेण स्वार्थे कप्रत्यये रूपं, तदित्यर्थः । तत्सर्वं निरवशेषं अनुमोदयामो- हर्षगोचरतां प्रापयाम इत्यर्थः ॥ बहुवचनं चात्र पूर्वोक्तचतुः शरणादिप्रतिपत्योपार्जितपुण्यसंभारत्वेन स्वात्मनि बहुमानसूचनार्थम् ॥५८॥" नवस्या गाथायाः को विषयः को विभागः ? यतो विषयविभागमजानाना ये सूत्रं व्याख्यानयंति ते स्वं च परं दुर्गतिप्रणयिनं विदधति । उक्तं च ! विहि' उज्जम' वन्नो भय उस्सग्ग' ववाय

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90