Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir
View full book text ________________
२२]
[ प्ररूपणाविचारग्रन्थः सम्यक्तपो भवतीत्यादि" इति तत्त्वार्थवृत्तौ ।।०॥
प्रागुद्दिष्टं भेदषट्कं यथा उक्तमपि शाब्दे विकल्पे षट्पुरुषप्रकृतयः इति। का पुनस्ता? इत्येता:-अधमाधमः 'अधमः' विमध्यमः, मध्यमः, उत्तमः, उत्तमोत्तमः। इत्यासामाचार्यो निरूपणार्थमाह। कर्माहितमित्यादि। अथवा किमन्यदपि कास्ति यतो विशिष्यते कुशलानुबन्धमिति ?, ओमित्याह। चतुर्विधं। कथमिति ? षट्पुरुषास्तेषामाद्यत्रयस्याकुशलानुबंध, चतुर्थस्य कुशलाकुशलानुबन्धं, पंचमस्य कुशलानुबन्धं, षष्ठस्य निरनुबन्धमित्येषां स्वामिविकल्पमाह। पीठिकायाम् ।। अत्राद्याश्चत्वारो मिथ्यादृक्संबंधिनः, पंचमस्तु श्राद्धयतिसंबन्धी, षष्ठस्तु तीर्थंकर एवेति। नातो मिथ्यादृशां सकामनिर्जरा आशामात्रमपि कार्यम् ।। . अत्रोथै समयसारप्रदर्शनं काशकुशावलम्बनमेव, तत्पाठस्त्वयम्सकामनिज्जरा पुण निज्जराहिलासीणं। अणसण', ओमोअरिया भिक्खायरिआ। रसच्चाय कायकिलेस संलीणया भेदं छव्विहं बाहिरियं ।।१।। पायच्छित्तमिति गाथा ।।२। निर्जराभिलाषिणामनशनादिभेदं षड्विधं बाह्यं, प्रायश्चित्तादिभेदं षड्विधमाभ्यन्तरं च तपस्तप्यमानानां सकामनिर्जरति संटंकः । तपोभेदाः किंचिद् व्याख्यायंते। बाह्यषड्भेदव्याख्यानंतरं च बाह्यत्वं बाह्यद्रव्यापेक्षत्वात् प्रायो बहिः शरीरस्य तापकृत्त्वात्, परप्रत्यक्षत्वात्। कुतीर्थिकैर्गृहस्थैश्च कार्यत्वात्। इत्यंतः त्वायत एतत्सूत्रं उभयोः सम्यग्मिथ्यादृशोः साधारणं। क: कस्या निर्जरायाः स्वामीति विभागाऽकरणात्तदपि प्रमाणं क्रियते। यद्यन्यत्र विशेषोपलब्धिर्न स्यात् ।।
अस्ति च योगशास्त्रे ज्ञेया सकामा यमिनामित्यादि। तथा अकामनिर्जरारूपादिति श्लोकस्य व्याख्याने ग्रन्थिदेशं यावदकामनिर्जराया एव प्रतिपादनात्। एवं बहुश्चपि ग्रन्थान्तरेषु। तत: 'सामान्याद्विशेषो बलीया' निति न्यायेन बाधितमेवैतत्सूत्रम्। यथा 'परदोषोपेक्षणमुपेक्षा
Loading... Page Navigation 1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90