Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir

View full book text
Previous | Next

Page 27
________________ [ प्ररूपणाविचारग्रन्थः प्रवचनसारोद्धारादिषु तदासेवनेन मिथ्यादुष्कृतदानमपि दृश्यते । तच्चानुमोदनं चेति द्वयं वक्तुं न युज्यते । यदुक्तम्-‘दो पंथेहिं न गम्मइ' 'दोमुहसूई न सीवइ कंथा' इत्यादि ज्ञेयम् । यद्यनुमोद्यते तदाऽसेव्यते कथं . न ? |छ । भट्टारक श्रीहीरविजयसूरिभिर्द्वादशजल्पान्तर्गतद्वितीयजल्पेऽप्ययमेवार्थः समर्थितोऽस्तीति वक्ष्यते । २६] एवमादि युक्तिविस्तरं जानानोऽपि स्वकपोलकल्पितं लोकानां पुरस्तात्प्रकाश्य श्रीहीरविजयसूरिविजयसेनसूरीणां नाम्ना प्रवर्त्तयति तीव दुस्सहतरम् । परं स्वच्छंदचारी कथं केन निगृहीतुं शक्यते ? ततो धर्मधनेन पुंसा उन्मार्गं परित्यज्य मार्गानुयायिना भाव्यम् । यदुक्तम्। ‘यांति न्यायप्रवृत्तानां तिर्यंचोऽषि सहायतां । अपन्थानं तु गच्छन्तं, सोदरोऽपि विमुँचति ।।१।। पन्थानममुंचन्नैवान्तिकात्यंतिकसौख्यान्यनुभविष्यंतीतिं तत्त्वम्।। ं इति । ܙ अथ भ्रान्तिमूलमुत्सूत्रम् ॥ यथा - 'जमाली णं भंते! अणगारे आयरिअपडिणीए : इत्यादि । जाव चत्तारि पंच तिरिक्खजोणिअ-देवमणुस्सभवग्गहणाई संसारं अणुपरिअट्टित्ता तओ पच्छा सिज्झिहिति । इत्यत्र पंच त्रिगुणीकृताः पंचदश. भवा भवन्तीति घटनां कृत्वा मुग्धलोकान् विभ्रमे पातयति तद् युक्तिमन्न । यतस्तदा 'चत्तारि' पदं क्वोपयुज्यते ? । अपि च चत्तारि पंचेति नवानां त्रिगुणत्वे सप्तविंशति । चत्तारि पदस्य त्रिगुणत्वे द्वादशापि भवंति तथा 'सरूपाणामेकशेष' इति न्यायात् लक्षाः कोट्योऽपीति कल्पनान्तराणामपि संभवः । केषांचित्परमभक्तानां भूयांसोऽपि भवा दृश्यन्ते । यदेतस्य महाप्रत्यनीकस्यापि पंचदशभिर्भवैः सिद्धिस्तदा प्रत्यनीकतायाः का भीतिः ? दर्शयन्ति च तां भूयस्सु ग्रन्थेषु पूर्वाचार्याः । किंचैतत्कल्पनापि युक्तितामंचति । यतः । पंचशब्दो यथाम्रेडितो भवति प्रत्येकशब्दसहायश्च तदा पंचदश लभ्यंते, केवलं पंचैव लभ्यते चत्वारो वा । एतेन वीरचरित्राद्युक्तमपि विहितोत्तरं वेदितव्यं । तथा न

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90