Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir
View full book text ________________
प्ररूपणाविचारग्रन्थः ]
[ २७
ततो यद्यभयदेवसूरिहेमसूरिप्रभृतयः कल्पनायां न प्रवृत्तास्तदा अस्मदादीनां कीटकप्रायाणां तत्र कोऽधिकारः ? । नन्वानन्त्यपक्षेऽपि असंख्येयाः संख्येयाः वा संभवति । सत्यं । संभवति, परं ओघादेशेनैव, नत्वेनमाश्रित्य । यथा 'पुव्वा नाभिस्स संखिज्जा' । अत्र ओघादेशेनैव शतसहस्रादयोऽप्यन्तर्भवति, परं नाभिमाश्रित्य संख्यानियमः कर्त्तुं न शक्यत इति । कस्मादात्मानं परं च क्लेशावेशवदं करोषि ? भवपंचदशत्व (स्य) कदाग्रहं परित्यज्य सदा सुखीभवेति वृद्धवचः ।
किंचायं निर्नामकः श्रीहीरविजयसूरिप्रसादितद्वादशजल्पेषु नवजल्पान् साक्षादुत्थापयन्नस्ति तत्पत्रान्तरादवसेयम् । तेन श्रीवीरवचांसि श्रीहीरवचांसि श्रीसंघवचांसि चावजानन्नुत्सूत्रवादिनां प्रथमरेखां प्राप्तवान् । तथा तिलतुषमात्रमपि क्लेशं असभ्यवचनादिना, अभ्यारव्यानदानादिना, पाषाणक्षेपादिना, दीवानगमनादिना मेरुप्रायं संवर्द्धितवांश्च तावद्यावत्साहिगमनम्। ततोऽस्य सर्वथा संसर्गोहेयः । यतः । भवेन्मलिनसंसर्गान्निर्मलोऽपि मलिमसः । कनीनिकाप्रतिच्छाया, चक्रे चंद्रं कलंकिनम् ॥ १॥ न चैतावपि तुष्टिभागभूत्, किन्तु १६४३ वर्षे द्रव्यव्ययेन चौर्यान्नवीनमाचार्यमुत्थापितवान् तदपि सूरिपदं साहिना राजनगरमध्ये वालेयारोपणपूर्वकं दूरीकृतम्। तत्संग्रहश्चैवम्–
" श्रीमद्विक्रमतोऽग्निवारिधिरसग्लौ (१६४३) संमिते हायने, - कस्मात् सोमलनामकेन विधियादहसूरः (र) सद्वासरे । पौषे रुद्रतिथौ कुजे कलिवशाद् भ्रष्टाद्दुराचारतः क्रीत्वा द्युम्नबलेन रामविजयः सूरिकृतः स्तैन्यतः ॥ १२ ॥ श्रीमत्साहिसिलीमभूमिपतिना श्रुत्वा नवीना स्थितीरन्यायेष्वसहिष्णुना वरचरादीदाभिधे पर्वणि । खर्यारोहणपूर्वकं कथनतः सूरित्वमुद्दालितम् गच्छो रासभिको ह्यसाविति जने प्राप प्रसिद्धिं तः || २ || एवं सर्वत्र लोकेऽतीववचनीयतां प्राप्तोऽपि लज्जालेशमपि
नाभिजग्मिवान्।
१. खर्यारोपणतोऽत्र राजनगरे सूरित्वमुद्दालितं इति पाठांतरे ।
,
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90