Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir
View full book text ________________
प्ररूपणाविचारग्रन्थः ]
[ २५
तदुभयगयाइं,' सुत्ताइं बहुविहाइं, समये गंभीरभावाई || २ || इति । अत्र परस्पराविरोधेन द्रव्यक्षेत्रकालंभावानपेक्ष्य स्याद्वादमुद्रानुल्लंघयद्भिर्विचार्यं तच्छंकितादिपदं विषये च विध्यादिसूत्रगोचरे यत्रानुपतति तत् तत्र स्थापयितव्यमिति । श्राद्धदिनकृत्यवृत्ताविति। एवं प्रतिक्रमणसूत्रचूर्णावपीति ॥ चेत्सत्यम् । परमस्या गाथायाः मिथ्यादृग्संबंधिकर्त्तव्यं विषयः। (यत्) तद्विभागश्च मार्गानुसारि तदनुमोदनीयं नान्यत् इति ।
,
अथ तदेव न ज्ञायते किं मार्गानुसारि किंवाननुसारी त्याशंकामपाकर्त्तुमेवाह वृत्तिकारः । जिनभवनेत्यादि संवेगादिरूपमिति पर्यन्तम् । अत्र कृत्यमिति विशेष्यम् । संवेगादिरूपं मिथ्यादृक्संबन्ध्यपि " मार्गानुसारीति त्रीण्यपि विशेषणानि । तत्र प्रथमं विशेषणं समासान्तम् । ततो 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते' इति वचनात् जिनभवनोपष्टंभ-बिम्बकारणोपष्टंभ इत्येवं योजना कार्या ||
ततोऽददम्पर्यं । जिनभवनादिषु उपष्टंभदानं धर्मसांनिध्यकरणं स्वाभाविकक्षमामार्दवसंवेगादि च अनुमोदनार्हं, न तु तत्प्रयुक्ता मिथ्या क्रिया। बोधिप्राप्तिमंतरेणैकस्यापि व्रतस्यासंभवात्। तदनुमोदने तु सर्वेषां दर्शनानामेकत्वप्रसंगश्च । एवं आराधनपताकायामपि 'सिवमग्गकारणं जं' अत्र शिवं = मोक्षस्तस्य मार्गो जिनशासनं सप्तक्षेत्री वा, तस्य कारणं तदाश्रितं यद्भवति परपक्षिसंबन्ध्यपि तदनुमोदनार्हमिति । एतद्विस्तरतस्तु द्वितीयपक्षे लिखितोस्ति ज्ञेयम् ॥ अपि व 'कुपाक्षिकसंबंधिनी क्रिया तत्त्वत्रये अन्तर्भवति अतत्त्वत्रये वा ?' आद्यश्चेत् तर्हि मार्गयोरैक्यापत्तिः। अन्त्यश्चेत्तर्हि कथमनुमोदनार्हमिति स्वयं विचार्यम् ।
-4-
अन्यच्च - " सावज्जजोगपरिवज्जणाओ सव्वुत्तमो जइधम्मो । बीओ सावगधम्मो, तइओ संविग्गपक्खपहो ॥ १ ॥ सेसा मिच्छद्दिट्ठी गिहिलिंगकुलिंगदव्वलिंगेहिं । जह तिन्नि अ मुक्खपहा, संसारपहा तहा तिन्नि ॥ २ ॥ " अत्रापि तस्याः किं मोक्षमार्गे संसारमार्गे वान्तर्भावो विधातव्यः ? । उभयोरपि पक्षयोर्दूषणं पूर्वोक्तमेवानुवर्तते । किंचातीचार
Loading... Page Navigation 1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90