Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir
View full book text ________________
प्ररूपणाविचारग्रन्थः]
[ २३ पिट्ठिमंसं न खाइज्जा' इत्यादीनि सामान्यसूत्राणि। 'साहूण चेइयाण य पडिणीयं तह अवनवायं वा जिणपवयणस्स अहिअं, सव्वत्थामेण वारेइ ।।१॥ इत्यादिविशेषसूत्रैर्बाध्यन्ते। तथेदमपि विषयविभागः सामान्यविशेषादिकमनवगम्य सूत्रस्य व्याख्यानं ऐहिकामुष्मिकदुःक्खनिदानम्। यदुक्तम्। विहि-उज्जम-वनय-भय-उस्सग्गा-ववायतदुभयगयाई। सुत्ताइं बहुविहाइं समये गम्भीरभावाई ।।१।।
किंचास्य ग्रन्थकारस्याभिप्राय: शब्दार्थकरण एव, न तु विभागकरणे। प्रवचनसारोद्धारादौ तु द्वयमपि दृश्यते। तद्यथा-'कर्मणां न; क्षयो भूया-दित्याशयवतां पुनः। वितन्वतो तपस्या' दीति पदत्रयेण शब्दार्थमात्रकरणं, 'सकामा शमिना मते'ति पदेन रूढ्यनुसारेण विभागकरणम्। तच्चात्र नास्तीति। मिथ्यादृशां सकामा निर्जरा कुतो लभ्यते ? यदि च 'तपस्तप्यमानाना' मित्यनंतरं गृहस्थानां कुतीथिकानां सकामा भवति तदा स्वीक्रियतेऽपि सन्मार्गनिविष्टचित्तानां न कोऽप्यभिनिवेशः। अपि चात्र गृहस्थपदेन मिथ्यादंगेव - ग्राह्यः, कुतीर्थिकपदसन्निहितत्वात्। यदाह काव्यप्रकाशकारः। 'संयोगो विप्रलंभश्च शब्दस्यान्यस्य संनिधि' रिति। प्रवचनेऽपीत्थमेव रूढिः । 'गिहिलिंगकुलिंगदव्वलिंगिहिं' इत्यादौ ।
ततश्च साधवः श्रावकाश्च अभ्यन्तरास्तैः क्रियमाणत्वादभ्यन्तरत्वम्। गृहस्थाः कुतीथिकाच बाह्यास्तैः क्रियमाणत्वाद्वाह्यत्वमित्युभयोर्युत्पत्तिमात्रमेव। तावता निर्जरायाः किमागतं? किं केन संगतम् ?। तथा 'पडिसिद्धाणं करणे' इति गाथाव्याख्याने 'सियवायमये समये परूवणमेगंतवायमहिगिच्च। उस्सग्गववायाइसु, कुग्गहरूवा मुणेयव्वा ।।१।। पिंडं असोहयन्तो, अचरित्ती इत्थ संसओ नत्थि। चारित्तम्मि असंते, सव्वा दिक्खा निरत्थया ।।२।। एवं उस्सग्गमेव केवलं, पन्नवेइ अववायं वा। निच्छयमेव वा ववहारं किरियं वा। एवंविहा एगंतवायपरूवणाए। अप्पाण परं च वुग्गाहेइ दुरंतानंत
Loading... Page Navigation 1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90