Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir

View full book text
Previous | Next

Page 22
________________ प्ररूपणाविचारग्रन्थः] [२१ यदान्तरालिकं देवादि, तदानुषंगिकं। इक्षुवणसेके तृणादिसेकवन्मनीषितम्। तेन तपःपरिषहजयाभ्यां मोक्षः प्राप्यः। तत्र प्रवृत्तिस्तपसि परीषहजये वा सा बुद्धिपूर्विका विपाकहेतुरिति। तस्मादेवं अनुचिन्तयन् कर्मनिर्जरणा चैव घटते निर्जरानुप्रेक्षा। इति तत्वार्थवृत्तौ। अत्र योजना-(अबुद्धिपूर्व)कुशलानुबन्धरूपं भेदद्वयमेव प्रदर्शितं, न सकामाकामानिर्जरे। तत्रापि सम्यग्ग्रहणं बालतपःप्रतिषेधार्थम्, वेत्यनेन चत्वारो अकुशलमूलस्वामिनः पृथक्कृताः, शेषभेदद्वयं कुशलस्वामितां भजति। एतदपि प्रदर्श्यते। अयं वृत्तिः-अनशनमवमौदर्यं वृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशाः बाह्यं तपः । अनशनमवमोदर्य-वृत्तिपरिसंख्यानं रसपरित्यागः विविक्तशय्यासनता कायक्लेश इत्येतत् षड्विधं बाह्यं तपः। 'सम्यग्योगनिग्रहो गुप्ति' रित्यतःप्रभृति सम्यगित्यनुवर्तते। संयमरक्षणार्थं कर्मनिर्जेरार्थं चेति तत्त्वार्थभाष्ये ।।६१।। "उक्तं चारित्रं प्रकीर्णकं च तपः, संप्रत्यनशादितपो भण्यते। अनशनावमौदर्यवृत्तिपरिसंख्यारसपरित्यागविविक्तशय्यासनकायक्लेशाः बाह्यं अभ्यंतरं च। तत्र बाह्याभ्यंतरशब्दार्थः प्राग् निरूपितः । तदेकैकं षोढा। तत्र बाह्यस्य तावद्भाष्यकारो भेदानाचष्टे। षडपि सूत्रं विवृण्वन्। अनशनं अवमौदर्यं वृत्तिपरिसंख्यानं इत्यादि प्राक्प्रकृतः सम्यक्शब्दोऽनुप्रवर्त्तते। स च विशेषणं। सम्यगनशनं सम्यगवमौदर्यमेवं सर्वत्र वृत्तिपरिसंख्यानादिष्वपि। किं पुनर्विशेषणेन व्यावर्त्तते? नृप-शत्रुतस्करकृताहारनिरोधादि तथा पंक्तिनिमित्तमाजीवादिहेतोरुपहतभावदोषस्य हि न संयमरक्षणं, न च कर्मनिजरेत्यतः सम्यग्ग्रहणम्। यस्तु प्रवचनोदितं शुद्धतया स्वसामर्थ्यापेक्षो, द्रव्यक्षेत्रकालभावाभिज्ञः, क्रियाश्च अहापयन्नहोरात्राभ्यंतरकार्याः करोत्यनशनादितपः सकामनिर्जराभाग् भवतीत्येनमर्थमनुवर्तते सम्यग्ग्रहणं, बालतपः प्रतिषेधार्थं च। संयमः सप्तदशभेद उक्तं। चारित्रं वा पंचप्रकारं संयमः। तत्परिपालनाय रसपरित्यागादि

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90