Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir

View full book text
Previous | Next

Page 20
________________ प्ररूपणाविचारग्रन्थः ] [ १९ सर्वाक्षपाटवं। आयुश्च प्राप्यते तत्र, कथंचित्कर्मलाघवात् ।।१०८।। प्राप्तेषु पुण्यतः श्रद्धा, कथक-श्रवणेष्वपि। तत्त्वनिश्चयरूपं तुष्व बोधिरत्नं सुदुर्लभं ।।१०९।। पुण्यतः कर्मलाघवलक्षणाच्च प्राप्तेष्वासादितेषु केष्वित्यादि। इतिश्रीयोगशास्त्रवृत्तौ। अत एव सुष्ठुक्तं श्रीहरिभद्रसूरिभिः। आह विज्ञानक्रिययोः समुदितयोरपि निर्वाणसाधकसामर्थ्यानुपपत्तिः प्रसज्यते प्रत्येकमभावात् । सिकतासु तैलवदित्यत्रोत्तरम्-न सर्वथैवानयोः साधनत्वं नेष्यति, देशोपकारित्वमभ्युपगम्यत एव। यत आह। 'अंधो अ पंगू अ वणे समिच्चा० अस्या गाथाव्याख्याने। अत्रैवाने यथाप्रवृत्तकरणं ग्रंथिदेशं' यावदुक्तं तदेवाकामनिर्जरावंतो जीवा भवनपत्यादिष्वेव यांति न वैमानिकेष्विति वाच्यम्। अकामनिर्जरावतां नवमग्रैवेयकं यावद्गमनस्य सिद्धान्तसिद्धत्वात् । अपि च सम्यग्दृशां तपोऽनुष्टानादिकं ज्ञानकष्टमुच्यते, तत्फलं तु सकामनिर्जरा। मिथ्यादृशां तु तपोऽनुष्ठानादिकं अज्ञानकष्टं, तत्फलं त्वकामनिजरेत्यत्र कार्यकारणभावस्तद्विदां सुगम एव। उक्तमपि। 'अन्नाणकट्ठकम्मखओ उ जाइ मंडुकचुण्णतुल्लत्ति। सम्मकिरिआइ सा पुण नेओ तच्छारसारिच्छो।।१।।' त्ति सम्यग्विचार्यम्।। यत्तु तत्त्वार्थवृत्तिमवलम्ब्य “सकामनिर्जराव्यवस्थापनं, तत् पीपासापनोदार्थं मरीचिकाजलपानमिवाभाति। यतस्तत्र सकामाकामनिर्जरयो मापि नास्ति । तत्रत्योऽधिकारस्ताडपत्रतो लिख्यते। स चायम्। अथ निर्जरानुप्रेक्षा। तत्र निर्जरा-वेदना-विपाक इत्यनर्थान्तरम्। स द्विविधः। अबुद्धिपूर्वः कुशलमूलश्च। तत्र नरकादिषु कर्मफलविपाको योऽबुद्धिपूर्वकः तमवद्यतोऽनुचिन्तयेत् । कुशलानुबन्ध इति तपःपरीषहजयकृतः कुशलमूलस्तं गुणतोऽनुचिंतयेत्। शुभानुबन्धो निरनुबन्धो वेति एवमनुचिन्तयेत्। कर्मनिर्जरणायैव घटते इति निर्जरानुप्रेक्षा। इति तत्त्वार्थभाष्ये।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90