Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir
View full book text ________________
प्ररूपणाविचारग्रन्थः ]
[ १७
बालाणां अकामं तु, मरणं 'असइ भवे। पंडिआणं सकामं तु उक्कोसेण 'सईंभवे ॥२॥' अत्र पंडितपदेन 'संयमी' सूत्रकारेणैव स्पष्टीकृतोऽस्ति । यथा-‘मरणंपि सपुन्नाणं जहामेतमणुस्सु । विप्पसन्नामणाघायं संजयाणां बुसीमओ || १८ || उत्तराध्ययन ५ तथा योगशास्त्रे संसारबीजभूतानां, कर्म्मणां जरणादिह। निर्जरा सा स्मृता द्वेधा, सकामाकामभेदतः ।। १८६ श्लोक ॥। ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनां । कर्मणां फलवत्पाको, यदुपायात् स्वतोऽपि च ॥८७॥ चतुर्थप्रकाशे । तथा । निर्जराकर्मनिर्ज्जरणरूपा, द्विधा - सकामा अकामा च । तत्र सकामा साधूनां, अकामा अज्ञानजीवानामित्यादि नवतत्त्वावचूर्णौ ।
प्रवचन
सारोद्धावृत्तावप्येवमेव। यथा अथ निर्जरभावना | संसारहेतुभूतायाः, यः क्षयः क्रमसंततेः । निर्जरा सा पुनर्द्वधा, सकामाकामभेदतः || १ || श्रमणेषु सकामा स्या- दकामा शेषजन्तुषु । विपाकः स्वत उपायाच्च, कर्मणां स्याद्यदाम्रवत्।।२।। ‘कर्मणां नः क्षयो भूयादित्याशयवतां पुनः । वितन्वतां तपस्यादि, सकामा शमिनां मता ||३|| तद्वृतौ प. १०० ।। पुनस्तत्रैव । अविरयमरणं बाल मरणं । ८ । विरयाणं पंडिअं बिंति । ९ । जाणाहि बालपंडिअमरणं पुण देसविरयाणं । १० । विरमणं - विरमः हिंसानृतादेरुपरमणं न विद्यते येषां ते अमी, तद्धि बाला इव बालाः अविरतास्तेषां मृतिसमयेऽपि देशविरतिमप्रतिपद्यमानानां मरणं बालमरणमिति ब्रुवते इति संबन्ध: । प्रतिक्रमणसूत्रातीचारादौ मिथ्यादुष्कृतप्रदानमपि दृश्यते । तस्माद्रूढिरेवाश्रयणीया। रूढिः-प्रक्रिया - प्रतीति: परिभाषा इत्यनर्थान्तरं [पर्यायाः 5 ]
तत्र शाब्दिकानां त्रिफलेति रूढितः । १ । न्यायविदां स्मृतिव्यतिरिक्तं ज्ञानं प्रभा । २ । तार्किकाणां प्रतीतिरेव भगवती बलीयसी । ३ । सिद्धांते च
१
असइयं भवे ऽहितां असत उहितां धएगा भव वधार । जंभात वि. ने. સૂ. જ્ઞાનશાલા નં. ૨૪૮૯
सयं भवे अहितां त्दृष्ट १भवई मुक्तई जाइ सकाममरण करतुं हुंवउ || वश्यतां जितेन्द्रियाणाम् भात ह. वि. प्रतौ.
Loading... Page Navigation 1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90