Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir
View full book text ________________
२०]
[ प्ररूपणाविचारग्रन्थः
वृत्तिर्यथा-निर्जरानुप्रेक्षा स्वरूपावधारणमधुना निर्जरा वेदना इत्यादिना निर्ज्जरणं निर्जरा । आत्मप्रदेशानुभूतरसकर्मपुद्गलपरिशाटना । निर्जरयैकार्थाविमौ वेदना - विपाक इति । तत्र वेदनानुभवस्तद्रसास्वादनं । विपचनं विपाकः । विपच्यमाना विपक्वाः परिशटंति । स द्विविध इति । विपाकाभिसंबन्धः निर्जरया सहैकार्थत्वात् । द्वैविध्यप्रदर्शनायाह । अबुद्धिपूर्वः कुशलमूलश्च । तत्राबुद्धिपूर्व 'बुद्धिपूर्वा यस्य कर्म शाटयामी'-त्येवं लक्षणं बुद्धिः प्रथमं यस्य कर्मविपाकस्य स बुद्धिपूर्वः, न बुद्धिपूर्वोऽबुद्धिपूर्वः । तत्र तयोर्विपाकयोरयं तावदबुद्धिपूर्वः नरकतिर्यङ्मनुष्यामरेषु कर्म ज्ञानावरणादि तस्य यत्फलमाच्छादिकादिरूपं 'तद्विपाकस्तदुदयः । त्कर्मफलाद्विपच्यमानाद् यो निर्जरालक्षणो विपाकः, सति तस्मिन् कर्मफले विपच्यमाने स भवत्यबुद्धिपूर्वकः । न हि तैस्तपः परीषहजयो वा नारकादिभिर्मनीषितः । तमेवंविधं विपाकं । अवद्यतः पापं-संसारा नुबन्धिनमेव चिन्तयेत् । नहि तादृशा निर्जरया मोक्षः शाक्या (देः ) गंतुं इत्येतदाह- अकुशलानुबन्ध इति । यस्मादउपभुज्यापि तत्कर्मफलं पुनः संसृतावेव भ्रमितव्यम् ॥
यः पुनः कुशलानुमूलो विपाकः तपसा द्वादशविधेन, परिषहजयेन वा कृतः सोऽवश्यंतया एव बुद्धिपूर्वकः, तमेवंविधं 'गुणत' इति गुणमुपकारकमेव चिन्तयेत् । यस्मात् स तादृशों विपाकः शुभमनुबध्नाति । अमरेषु तावदिन्द्रसामानिकादिस्थानान्यवाप्नोति । मनुष्येषु चक्रवर्त्ति-बल-महामांडलिकादिपदानि लब्ध्वा ततः सुखपरंपरया मुक्तिमवाप्नोतीति शुभानुबन्धो । वेति वाशब्दः पूर्वविकल्पापेक्षः । तपः परीषहजयकृतो विपाकः सकलकर्मक्षयलक्षणः - साक्षान्मोक्षायैव कारणीभवतीति ।।
ननु च यदि बुद्धिपूर्वो देवादिफलः शुभानुबन्धो विपाकस्तत आगमेन विरोधः । 'नो इहलोगट्टयाए तवमहिट्टिज्जा' भण्यते, प्रत्युत्तरम् - न मुमुक्षुणा देवादिफलमिष्टं सहितं फलं, मोक्षार्थमेव घटते ।
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90