Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir
View full book text ________________
१६]
[ प्ररूपणाविचारग्रन्थः
भावः । श्रीयोगशास्त्रे चायमर्थः साक्षात् समर्थितोऽस्ति । यथा ' एवं क्रमशोऽभ्यासावेशाद, ध्यानं भजेन्निरालम्बं । समरसभावं प्राप्तः परमानन्दं ततोऽनुभवेत् ॥ १ ॥ ' क्रमशोऽभ्यासावेशादिति - विक्षिप्ताच्चेतसः स्वाभाविकाद्यातायातं चित्तमभ्यसेत् । ततोऽपि विशिष्टं । ततोऽपि सुलीनम् । एवं पुनः पुनरभ्यासान्निरालम्बं ध्यानं भजेत्, ततः समरसभावप्राप्तेः परमानन्दमनुभवति । समरसभावप्राप्तिर्यथा भवति तथा हेत्यादि द्वादशप्रकाशे ।। ' यदा संलीयते प्राणो मानसं च प्रलीयते । तदा समरसं चेति' ग्रन्थान्तरे ॥
जैनानां मते तु क्षपक श्रेणीमन्तरेण न कोऽपि सिद्धः, सेत्स्यति । तां च चतुर्थपंचमषष्ठसप्तमगुणस्थानस्थो जीवः प्रारभते । दशमगुणस्थानके तु रागद्वेषांशं निरवशेषं क्षिपति । एकादशं तु प्राप्नोत्येव न । ततो द्वादशे त्रयोदशे चतुर्दशे प्रतिपन्नसमभावः मोक्षमवाप्नोति । अत एव 'मुक्तिरष्टांगयोगेने' त्येतत्साधारणं वच इति ॥
अन्यच्च -" हे हले ! मम तु चेतसि 'सर्व्वे पुरुषाः सदृशा एव' या तु रागद्वेषाक्रान्तः (न्ता) चिंतयति - ' ममायं स्वकीयः परकीयश्चायमिति' तस्या माध्यस्थ्यं विशीर्यत इति" । अत्र द्वयोर्मध्ये माध्यस्थ्यं भावयन्ती आद्या सतीत्वं लभते शीलशालिनी, परा वा ? इति सूक्ष्मेक्षिकया विमर्शने सर्वं साक्षादेवावभासते । तस्माद्विप्रतारकं वाक्यं नाकर्णनीयमेव । इत्यर्थमूलकमुत्सूत्रं निरस्तं ( ||१|| )
अथ निर्मूलकमुत्सूत्रम् । यन्माघस्नान- पंचाग्न्यादिकष्टानुष्ठानं वितन्वतां मिथ्यादृशां सकामनिर्जरा भवतीति । तन्निरासश्चैवम् । यदि व्युत्पत्तिमात्रेण सकामनिर्ज्जरोच्यते तदा तापसादीनां सकाममरणमपि वक्तव्यं भवेत्तथा चागमविरोधः । तथाहि " -संति मे अदुवे ठाणा अक्खाया मारणंतिआ। अकाममरणं चेवं तहे सकाममरणं तहा ॥ १ ॥
तह नथी श्रेणाज्ञानमंदिर सा. क्रं. १२३४७ प्रतौ ।
१
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90