Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 144
________________ . गरिक ११.] . उक्तिभ्यक्तिप्रकरणम् । • • २१ तत्र चोक्तस्य कर्तुलिमा प० ३.१ दिय विशेषो यदयमुक्तकर्तृशक्तिकः "क्रियासंबन्धः प्रयुज्यते । लिझार्थस्तु खरूपेणैव । 'को ए सोअ' - क एखपिति शेते वा । 'को ए सोअन्त आच्छ' - क एष खपन्नास्ते, शयानो वा !, उत्तरम् ‘पहारी' -प्रहर[क]दाता । 'केहं ए सोवि -केनैतत् सुप्यने, शय्यते वा !, 'पहारी-प्रहरंकदात्रा । 'को ए रांध' - क . एष राध्यति, 'को ए रांधत आच्छ' - क एष राध्यन्नास्ते, पचन् वा!, सूपकारः । कैषा राध्यति !, सूपकारी । किमेतत् पचति ? व्यञ्जनम् । सूपकारकुलम् । 'केहं ताहां जेंउंव'कतंत्र बुझजे, अजिंवद् वा ?, मा(?) ब्राह्मणः । 'को ताहां जेंवत आछ' : कस्तत्र भुञ्जान आसीत् !, द्विजः । 'इंहां को पढिह' - अत्र कः पठिष्यति !, द्विजात्मजः । 'इंहा को पढणिहार आछ' -अंत्र कः पठिष्यन्नास्ते छात्रः । 'अम्हपास केइं पढव' - अस्मत्तः केन पठितव्यम् , अस्माकं पार्थे वा !, द्विजसुतेन । एवं द्वित्व-बहुत्वयोरपि । • गुरुं शिष्यः पृच्छति - 'राइलें । पाहू रांध को आच्छिह' - राजकुलचरणानां संनिधौ कः स्थास्यति !, गुरोरुत्तरम् 'तूंत्वम् । 'मोर क्षेम को करिह' -मम क्षेमं कः करिष्यति ?, [प० २७-२ ] •उत्तरम् 'हौंअहम् । एवमन्या अपि पल्लवस्य कर्तुरुक्तय ऊह्याः । एवं केवलकर्तुरुक्तिः । : अथ हेतुकर्तुर्विवक्षायामुदाहियते । 'कवण ए छाती तडें-(१) राकर सागर- ऑडहूपीस खणावन्त आच्छ' - क एष धृतच्छत्रो राजसागरमुद्रैः खानयति, खानयन्नास्ते ?, सूरपालो में नाम राजपुरुषः। 'केंइं ए देउलु कराविअ'- केनैतद देवकुलं कार्यते ?, 'करांति आच्छ' - कार्ममाणमास्ते ?, धनपालेन । 'केई ए ईहां बाम्हण थापे' - क इहैतान् ब्राह्मणान् स्थापयामास !, गोविन्दचन्द्रदेवः ॥ छ ॥ 'हो इह कोउ जो कनमेरुतूल प्रासादु कराविह' - भविष्यति कोऽपि यः कर्णमेरुतुल्यं प्रासादं कारयिष्यति ?, 'राजा जइ कोउ' - रांजा यदि कश्चित् । सुपुत्रः पृच्छति – 'अहो पितरहो को तुम्ह तारिह' - अहो पितरः को 'युष्मास्तारयिष्यति ?, उत्तरम् 'तुहिं' - स्वमेव । पुनः पृच्छति- 'मोहिं तर्हि के वृढाविहंति' - मम तर्हि के संवर्द्धयितारः ?, उत्तरम् 'अम्हेइ' - वयमेव । एवमन्या अपि हेतुकतुरुक्तय ऊयाः । एवं हेतुक पितः। ___ अथ केवलकर्म विवक्षायामु [प० २८-१ ] दाहियते । तच्च कर्म द्विविधमुक्तमनुक्तं च । तत्रोक्तस्य • कर्मणो लिङ्गार्थादयं विशेषो यदुक्तकर्मशक्तिकः क्रियासबन्धः प्रयुज्यते, 4 लिझार्थस्त्वव्यतिरिक्तः स एव । तद्यथा- 'अहो काह ए सुआरे वेटलि किएं रांध'शोः किमसौ सूपकारः कृतसि(शि)रोवेष्टनो राध्यति ?, 'भातु' – भक्तम् , ओदनं वा । 'काह पमन्त आछ' – किं पचन्नास्ते !, 'पुप' - अपूपान् । 'ए जोइ काह इंहां रांध' - इयं युवती(तिः) किमत्र राध्यति ? व्यञ्जनम् । 'ए कहार काह संपाडति' - एतौ काहारौ किमत्र संपादयतः, एतेकाहारा वा किमत्र संपादयन्ति ?, 'इंधणपाणि':- इन्धनोदकम् । 'काह : जवित आच्छ' - किं भुज्यमानमास्ते, 'काह जैविम'- किं भुज्यते, धिए सांकरे सेंट Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192