Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 163
________________ . दामोदरविरचितं [कारिका २९. चेटिका ग कृत्यवारं स्फेटयति । स्फिट्ट बुद्धि (चुबि) हिंसायाम् । कृत्यं धर्मार्थकामान् वारयति=निषेधयति, कृयवारः अवकरः, अपवित्रत्वात् । 'सातु पीड' - शक्तून् पिंडयति । पिॉडे संघाते । 'लिहा पोंछ'- लिखितमुत्पुन्सयति । पुन्स अभिमर्दने । 'देउ पूज' - देवं पूजयति । पूज पूजायाम् । 'राड वलद जोड । संथवैद कान जोड' - रद्दो(ड्डो?) बलीव[ ५० ४५.१ न जोडयति । शस्त्रवैद्यः कर्णम् । 'घरु चूर हाथि' --- गृहं चूर्णयति हस्ती । यु(जु)ड चूर्ण प्रेष(र ?)णे । 'प्रमेउप्रपंच' -प्रमेयं प्रपंचयति । पचि विस्तारवचने । 'नगायरि सूरेहि उतेज' – नभाचार्यः सू(शू )रमुत्तेजयति । तिज निशा[म]ने । 'गोत्र उत्कीर्त' – गोत्रमुत्कीर्तयति । कृत संशब्दने । 'उघट' - उद्घटयति । 'आंगण वाढ' - अंगणं वर्द्धयति । 'अधिक दारु वडाव' - अधिकं दारु वर्द्धयति । 'मेघु नदी वढ़ाव' - मेघो नदी वर्द्धयति । वर्ध च्छेदन-पूरणयोः । 'आंखी हूंब' - अक्षिणी ढुंबयति । 'कापडं तूंग'- कर्पटं तुंगयति । लुबि तुबि अईने । 'तेलें पा मखार' - तैलेन पादौ म्रक्षयति । म्रक्ष म्रक्षणे । 'देसु लूड लुंबद्ध'-देशं लुंटयति लुंटाकः । रुटि लुटि स्तेये । 'अन्न छर्द' - अन्नं छर्दयति । छई वमने । 20 'हाथि गुड महाउतु' – हस्तिनं गुंडयति महामात्रः । गुडि वेष्टने । भस्मना अवगुंडयति । 'बलाहिर गांउं वाट' -बला(ली.) वीरो ग्रामं वंटयति । वटि विभाजने । 'दुआर मांड' -द्वारं मंडयति । मडि भूषायाम् । 'विडरा घोड उलाल' -विद्रुतो घोडक उल्लालयति । बालकः कंदुकं वा ।' 'बाल दुलाल' - बालं [प० ४५-२ ] दुलियते । लल ईप्सायाम् । 'मुहं निहार' - मुखं निभालयते । भल आभंडने । "धनु निवेद' -धनं निवेदयते, अर्पयतीत्यर्थः । 'वार्ता निवेद' - वात निवेदयते, कथयतीत्यर्थः । विद चेतनाख्याननिवासेषु । 'गुडें खरडि हथोली चाट' - गुडेन लिप्तां हस्ततालिकां चाटयति । 'पोफल फोड' - पूगफलं स्फोटयति । चट स्फुट भेदे । 30 'राजा आज्ञाप' - राजा आज्ञापयति । ज्ञा नियोजने । 'तिल सोंधै वास' - तिलान् सुगंधेन वासयति । वस मेहच्छेदावरणेषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192