Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 170
________________ कारिका १९.] उक्तिव्यक्तिप्रकरणम् । • 'वेद मोष' -वेदं घोषति ।.घुषिरु विशब्दने। : भोजन आकांख' -- भोजनमाकांक्षति । काक्षि वाक्षि कक्षायाम् । 'आंब चूह' - आनं.चूपति । चूष पाने । • • 'दीने तूस' - दत्ते तूपति । तूष तुष्टौ । ' 'चोरु धनु नूस' - चौरो धनं मूषति । मूष स्तेये । 'तैलें चोपडा निरुख' । तै-[१० ५१-२] [अत्र ५२ अङ्काङ्कितं पत्रं विनष्टं मूलादर्श] नै तर' - नदीं तरति । तृ प्लवन-तरणयोः । 'गाभिणि चेलिआ पसुअ' - गर्भिणी प्रसवति चेलिकाम् । 'दुखें सवइ तज' - दुःखेन सर्वं त्यजति । त्यज क्योहानौ । 'सापु अभागेहि डसि' - सर्पो अभाग्यं दशति । दंश द(द)शने । 'थांभेकर वगाह' - स्तंभस्य दरं गाहते । गाहू विलोडने । स्त्रियां दरी । जलमवगाहते । 'बुरुअ सवहिं अबाह' -विरूपः सर्वमाबाधते । बाध लोटने । 'गुरु अभिवाद' - गुरुमभिवंदते । वदि अभिवादन-स्तुत्योः । 'खेत जोत' -क्षेत्रं जोतते । अतृ जुतृ भासने । 'बलद नाथ' - बलीवई नाथते । नाथू नाधृ उपतापादिषु । 'सघ लोग सांथ' - साल्लोकान् श्रन्थते । श्रथि.शैथिल्ये । 'फूल गांथ' - पुष्पं ग्रन्थते । प्रथि वकि कौटिल्ये । 'काज लोच'-कार्यमालोचते । लोक लोच दर्शने । 'मृद कोहि हरडइ विरेक, तेइं सो ताहि साङ्क' - मृदु कोष्ठं हरीतकी, विवे(र)कते. तेन श(स)तां शंकते। 'बलदहि कडं आंक' – बलीवई कटे अंकते । अकि लक्षणे।। मोड वरकाव' -घोटकं वर्कयते । 'वरका' – वर्कते । कुक वृक आदाने । (प०.५३-] . 'अर्थिया समुदउ लांघ' - अर्थी समुद्रमपि लंघते । अघि रघि गत्याक्षेपे । 'धहुरी भूज' - धाना भर्य(ज)ते । भृजी भर्जने। 'दावि भात अहुंड' - दा भक्तमाहुण्डते । हुडि पिडि संघाते । । 'पढा सौष हुँत माठ । घटितं सिद्धं सन् .मंठते = मसृणं करोति । मठि कठि, शोके। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192