Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 177
________________ १: ग्रन्थस्य मूलभूतकारिकाणामकाराद्यनुक्रमेण सूचिः । कारिका ४२ अथ कथयिष्ये लिखनक्रमम् अथवाऽयमेकनाम्ना अथ शन्तृङानशाविह अधिकरणं त्वाधारः । अभिवादनप्रथामा वाऽऽशी 'आधि' इति कर्तृनिष्ठा इत्युक्तमृणाऽऽदाने इत्युक्तयो मयोक्ताः उक्तेश्च दर्श पदार्थाः एतद्भेदवशात् पुनरुक्तीनाम् एषां चैकद्व्यादिक्रमेण . 'करउ' इति सप्तमी स्यात् 'कर' 'किएसि' 'करिह' कालाः 'करवें आच्छ' तुम भवेत् 'करिह' इति भविष्यन्ती कर्म व्यापारफलम् जीवपितृकस्य लिखेत् तत्र च तक्तृविवक्षावशाद् तस्मात् दया प्रबोधः तस्य निमित्तं यत् दत्ताधत्तक्रीतं वस्तु दातृ-ग्राहक-मध्यक-साक्षिगणाः दातृ-ग्राहकसमयः देशे देशे लोको वक्ति . नाना प्रपञ्चरचना कारिकाङ्क | ३० निजदेश-नृपतिराजावळीक्रमम् ३८ निष्ठा कन्सुप्रमुखाः १४ | पञ्चानामित्वमिदम् २२ परमाराध्यतमाद्याः ३९ पालकपत्रं च तथा ९ पितृगुरवश्चरणान्ताः ४९ / पुरुषाः पत्रे लेख्याः १८ पुं-स्त्री-नपुंसकत्वम् २५ प्रस्थाप्यते यतोऽसौ २९ प्रोञ्छितलिखितः श्लिष्टः २८ महतः स्थानं नाम च १३ माता पिता पितृव्यः । १० यत् तु स्वल्पफलं स्यात् १५ यः कारकः स कर्ता १२ या वक्तुं किमपि २१ | व्यापारो धात्वर्थः । ४४ लिङ्गं क्रिया ततोऽपि च लेखपत्रलिखनक्रमानुगाः ५ लेखप्रस्थापयितुर्नानः १९ शत्रानौ तु स्ययुतौ ४१ स त्वमहं वा पुरुषाः ४३ सा च स्वपरविपक्षा ४५ स्यादि-त्यादी वृत्वा ६ | वस्त्यादिरिति प्रान्तः १ ह्यस्तन्यद्यतनी वा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192