Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 181
________________ ५८ उक्तिव्यक्तिप्रकरण उकेल-उत्केलयति ५२-१२ ऑझाउलु-उपाध्यायगृहम् २२-२ उकोल-उन्कोलति-उष्णं करोति ५९-६ ऑझा पास-उपाध्यायात् १४-१६ उगिल - उगिलति ५३-२५ : . ओडहूपास-उद्रैः २१-१४ . उचल - उच्चलति ५२-४ . ऑदन-ओदनम् ९-१६ उचाअ- उच्चायते ४९-२५ ओदन - ओदनम् १३-२१ ।। उजुअ-उजति ५१-२६ . ऑलगि-अवलग्य ११-१३ उजुआर - उब्जयति ५१-२६ ऑलगिहउं - अवलमिष्यामि २०-१३ उडास - उद्दासति ४९-२७ ऑलइ-अवललति ६-२० उद्यान,- उद्याने ४५-१२ ऑहट - अवघटते ५-२४ उनाड - उन्नडति, उन्नयति वा ४९-५ क उपकरति-उपकुर्वन्ति १०-१० क-कस्य १५:उपकारिआ-उपकौरी १०-८ कउआ-कार्कः ५२-१४ उपजेति-उत्पद्यन्ते, (मा) स्म उत्पद्यन्ते वा ककरें-कस्य २७-१, २८-४, ३०-१६, ३, , ३२-२ उबल- उद्वलति ४९-७ कट-कटम् ९-२० उलुह -उल्लठति ५२-२२ कटकवाल-कटकपालः ५१-११ उविड-उद्विलति ५२-१५ कटकं-कटके २-४ उविश- उद्विशति ५२-५ कछु-कष्टम् ४९-११ उँचल--उद्वेलयति ५२-१५ । कनउजं- कान्यकुब्जात् २३-१६ कनमेरुतूलं - कनकमेरुतुल्यम् २१-१८ ऊवें- उष्मणा ५१-१६ कन्या- कन्याम् ५५-३ कमारे - कर्मकरेण १३-२२ ऋतुं-ऋतौ १५-२४ कर (वर्तमानायाम्) -२४करोति २०-२२; १६-३, २८-२७ करोति, कर्ता, करः ए-अयम् १९-१८, १९-२७, २३-१५२६-२४, ११-२८; कुरुते २६-२४ २८-२७, २९-११, ३०- २२, ३१-२; एषः करउ - कुर्यात् १०-१, १०-३ २१-२२१-४, २१-१४, २६-२५, २७-१; करउं-करोमि १६-७ एतौ ,१९-२०; एतौ, एते २१-२९; एते करण - कर्तुम् ११-२३, १२-२६ १९-२०, १९-२१; इयम् १९-२१, २१-२८, करण किंह --कर्तुम् २०-२३ , २२-२७; एतत् २१-४, २१-१६; एताः करण चाह --चिकीर्षति १२-२६ . .१९-२२; इदम् १९-२३; एतानि १९-२५; करणिहार- करिष्यन् , करिष्यन्ती, करिष्यद एतान् २१-१७ १२-१०; करिष्यन् , कर्तुकामो वा २०-१४ एक-एकः २६-३९, १५-२७; एकम् १५-२९; करणिहारें-करिष्यमाणेन २०-१६ एके १०-१७ करत ११-५, ११-६, ११-७; कुर्वन् , कुर्वन्ती, एक-एकत्र ५२-२० कुर्वत् ११-३; कुर्वन् २०-१५, २०-१८, एतिवार - एतावतीम् २०-१० २०-२३, २८-२८, २९-११, ३०-२, एतें-इयता २३-१६ ३२-१; कुर्वता २०-८, २०-१२, २०-२७, ए\-अत्र १०-१४ २७-५, अकरिष्यत् ९-१४, ९-१५ एंन्ह - एषाम् १९-३० करति-कुरुतः १६-५; (कुर्वन्ति ) १६-५ करव - करिष्यते २८-१७; कर्तव्यः, करणीयः, ओझा-उपाध्यायः १३-२८ कार्यः, कृत्यो वा १२-१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192