Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 180
________________ . . ४. अपभ्रंश शब्दसूचि ___ अ .. आडिअ-आस्यते २०-१६; स्थीयते २०-२३ अच्छति-तिष्ठतः १५-२०, आछीहरि-स्थास्यसि २०-१५ अनित्यु - अनित्यम्-१०-३ आच्छे-स्थितम् २०-१२ अन्न- अन्नम्-९-१५ .. आथि -अस्ति ५-४ अन्याइहि - अभ्यायिनम् ५०-२२ आपण विढवा-आत्मविधत्तम् ४२-२५ 'अप (? पत्र)-पचति ८-२७ . आलिंग - आलिङ्गति ९१ अपणी जाति-आत्मीयजातौ ५२-१६ आलिंगनं ९-१ अभेड-आभ्येडयति ५१-१८ आलिंगन कर-आलिङ्गति ९-१ अम्हतौ-अस्मत्तः १४-२८, १४-२९ आव-आगच्छति, आचाति वा ११-२३, अम्ह पास - अस्मत्तः,अस्माकं परा वा२१-९ आगच्छति १४-१५, १५-२४ आवर्ज-आवर्जति.७-७ अम्हार- अस्माकम् १६-२० आश्रम-आश्रमे २७-१७ . अम्हे-वयम् १४-२७, १४-२८,१६-८; आश्रय-आश्रयते ५०-६ अस्मानेव २२-६ अम्हेइ-वयमेव २१-२२, २२-७ आश्वास-आश्वासयति ७-७ आस्वाद -आस्वादयति ९-२ अम्हे दुइ- आवाम् १६-८ आस्वादन ९-१ अरुधि-अवरुद्धाम् ५०-१ अरे- अहो १९-३०, २०-१० आस्वादन कर- आस्वादयति ९-१. आहोन्त-भवन् , भविष्यति भूतो, वा ११-१४ अर्थी- अर्थी ५२-२३ आंकम- आक्रमणेन ६-२१ अघड• आपद्यते २२-११ आंखि-अक्ष्णा, अक्षिभ्यां वा ६-२; अवास-निविशते ५२-४ अक्ष्णा ६-५ अहो-भोः २०-३, २१-२५, ३१-१६,- आंग- अङ्गम् ४९-७; ५१-१७ अहो २१-२०. अहोड-आहोडति अहोडति वा ४९-१० इच्छ - इच्छति १३-१ अंकवाली-अंकपालिम् ६-१७ इच्छत-इच्छन् १२-२७ अंकोस-आक्रोशति ४९-१३ इहां-इह २०-३, २६-२५ आ ई-एव १६-२३, १६-२५. आ-आगतः १४-२९, २३-१५ इंधण - एधान ९-२६; इन्धन २१-३०: आच्छ-आस्ते २०-७, २१-३, ५०-२७ इंधणपाणि-इन्धनोदकम् २१-३० आच्छउं-अस्मि २०-१९, स्थीयते २०-२५ इंधणे-इन्धनेन १५-१० । आच्छसि-तिष्टसि २०-१४; असि २०-१८; इंहां- अत्र २०-५, २१-२८, ३२-१ तिष्ठति २०-२३ आच्छिअस्थीयते २०-२५; स्थीयते, ईच्छ - इच्छति ५२-११ आस्यते २०-८ ईसरहि-ईश्वरम् ५०-१७ आच्छिह - स्थास्यति २१-११ ईहां-इह १४-२८, २१-१७; अत्र • २२-३, आछ- आंस्महे १४-२८; आस्ते ६-६, ६-११, २७-४, २८-२७, २९-२, ३०-१,३३-२ ५-४, ७-६, ७-१७,७-२२, ७-२८,८-२, इतः १४-३० ११-३, ११-५, ११-६, ११-७, ११-१४, ईधणे- इन्धनेन १५-४ १३-१६, ११-२१, १२-१०, १२-११, ११-१२,१२-२७, १५-३, २१-९; तिष्ठति उ-अपि ९-२९ . ८-२७, १४-२५; आसीत २१-७ उकिल - उत्किलति ५२-१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192