Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 184
________________ अपभ्रंश शब्दसूचि चलावृ-चालंयति.४९-१ • जणे-मा १०-६ चाख -खादति, रशनया लोलया वा, आस्वा- जह -जहति ७-२६ दयति, स्वंदते वा ६-९ जहां-या १५-३ चाखत-खादन् ६-११ जा-याति ५-२४, ६-१७, १५-२७,५०-१२; वाप्र-चपति ६-२३ थाति, व्रजति वा २०-२२; गन्ता, गमका; चारा ५२-२५ याता १२-२; यस्मै १४-३० . चाल-चालयति ४९-१ जाइआ- गम्यते १६-१४ चाह - इच्छति १२-२६ जाग-जागर्ति ५०-२५. चिंव-चीवते ४९-२३ जाग करिह - यक्ष्यति, स्टा वा, इज्याद् वा चीख-रशनया लोलया वा आस्वादयति, ९-२२ ___ स्वदते वा ६-९ : जाडे - जाड्येन ५२-२१ 'चीन्त-चीन्तति ८-३ जाणासि - जानासि १९-३० । चुचुकार-चुटचुटकारयति ७-८ जाणेसि-वित्तः, विद्वान् वा, वित्ता, विदुषी खुण-[......] ५२-२७ वा; वित्तं, विद्वद् वा २२-६ चूडा-चूडकम् ४९-५ जान्त-यान् ७-१७ चूतडं- स्फिजोः ६-२३ जाम - जायते १५-२० (अ) जायत, (मा) चूली-चूडः ३१-२८ स्म जनिष्व वा १०-८ .. चूंब-चूंबति ६-१९ जालें-ज्वालेन ज्वालया वा १५-२३ । चेलिका-अपत्यानि ५१-१३ जावें किंह-गन्तुम् ११-२२ , चोरु-चौरः ४९-२३, ४९-३० जाहां- यत्र १५-२ जाहे- यस्मै १५-१ छाटसि-त्यजः, (मा) स्म त्याक्षी, १०-११ जिणउं- जयानि ९-२८ छाटेहिं - झटिति ५१-१९ जीभे-जिह्वया ६-१, ६-११ छाड- त्यजति ९-२ छाडि-त्यक्त्वा जीवउ - अजीवत् ९-२७ ९-३१ छाडु-छिन्धि ९-३१ जुड-जुडति ५१-२० छातीतडें-धृतच्छत्रः २१-१४ जुनु-पुत्रः १०-७ जे-ये १०-१० छात्र - छात्रः २९-१,३०-५ जेइं-येन १५-४ . छात्र-छात्रः १६-१२, २९-१९, ३०-३ जेथु-यस्मै १४-३० छात्रहि--छात्रम् १३-२८, ४९-१५; शिष्यम् जेमत-जिम्वन् , भुञ्जानो वा २०-१८ . ५०-२३ छात्र-छात्रेण-१६-१४ जेई -येन १५-७ छांटेहें -सत्वरम् २२-११ जेंव-बुभुजे, अजिंवद् वा २१-६ छुअ-छुपति स्पृशति वा ६-१६, ५२-३ जेंवे किहं - जिंवितुं, भोकु वा २०-२४ छूटेसि-मुक्तोऽसि २३-१८ जेम-जिम्वति, भुङ्क्ते वा १५-१९ - छेलि-अजाम् ५०-३ जेंव-जिम्वति, भुङ्क्ते वा, भुक्तवान् वा, भुज्यते जइ. यदि ९-१४, ९-१५, ९-१६, २१-१९ वा ११-१२ जगाव-जागरयति ५०-२० जेवण -जिम्बितुं, भोक्तुं वा ११-२४ जणि-मा १०-११ जेंवणिहार-जिम्विष्यन् , भोक्ष्यमाणो वा, जनर्ण-मा १०.०८, १०-९ भोक्ष्यमाणा, भोक्ष्यमाणं वा १२-१२ जणिहार - गमिष्यन् गमिष्यन्ती गमिष्यद् वा वत-भुजानः २१-७; भुञ्जानः, भुजाना. भुञ्जानम् , जिम्वन्ती, जिम्वद् वा ११-७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192