Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 174
________________ कारिका २९.] . • उक्तिव्यक्तिप्रकरणम् । 'तिल हुण' -तिलान् जुहोति । हु दाने । 'प्रजा पाल' -प्रजां पिपर्ति । पृ पालन-पूरणयोः।। 'वरहि कन्या दे' - वराय कन्यां ददाति । डुङ्गा दाने । दत्ते वा । एवमन्येऽपि. . .अदादि-जुहोत्याद्योल्लोकोक्त्यनुगना धातवः प्रचोज्याः। अथ दिवादेः- 'फाट सिव' – फाटितं सीव्यति । षिव तन्तुसन्ताने । 'नटाव बेटी नचाव' – नर्तको बेट्टिकां नर्तयति । नृती गात्रविक्षेपे । [५० ५८.१ : __ 'नाच' - नृत्यति । विणिएं करें (?) कवडा निखेत्र' - वणिजो गृहे कपईकान् निक्षिप्यति । क्षिए प्रेरणे.। 'मेघु वरिसत तीव' - मेघो वर्षन् तिम्बति । तिमू आर्द्रभावे । 'भातु रांध' -भक्तं राध्यति । 'कटकवाल सव वेसाह' - कटकवा(पा)लो विसाध्यते सर्वम् । राध साध संसिद्धौ । 'कान वींध' - कर्ण व्यध्यति । व्यध ताडने । 'चेलिका पोस' - अपत्यानि पोषयति । 'पुष्ट हो' -पुष्यति । पुष पुष्टौ । 'भूखें सुखा'-बुभुष्य(क्ष)या शुष्यति । 'सुखव' - शोषयति । शुष शोषणे । 'पराकिम दूस'–परकृतं दुष्यति । दुष वैकृत्ये । 'ऊवें पसीज' - ऊष्मणा प्रखिद्यति ।। आंग सेकि पसिजाव' - अंगं सेकित्वा प्रखेदयति । विदा गात्रप्रक्षरणे । 'दिवु देई सूझाव-दिव्यं दत्त्वा सो(शोधयति । 'सूझ' - शुध्यति । शुध शौचे। . 'छाटेंहि रसोइ सीझ' - झटिति रसवतीं साधयति । 'सीझ' सिध्यति । पिधु संराद्धौ । 'तेइ देउ पितरु तर्प'-तया देवान् पितृस्तर्पयति । 'तृप्त हो' - तृप्यति । तृप प्रीणने । 'विभउ नीचहि दापव' - विभवो नीचं दर्पयति । 'मोह' - मोहयति । 'तेइं दर्प' - सेन हेतुना तया वा हप्यति । 'मोहिअ-मुह्यति । हप हर्षिण-मोहनयोः ।]-[प० ५८.२] . . xxx • [अन पुनः ५९-६० अङ्काङ्कितं पत्रयुग्मं प्रणष्टं मूलादझें।] 'पुणि उगिल' – उद्द्विलति । गृ निगरणे । 'सेल उजुआर' - सेल्लमुज्ज(ज)यति । 'उजु' - उज्ज(ज)ति । उजु(ब्ज),आर्जवे । 'कंगि गूफ' – कव्यां गुंफति । गुफ गुंफ...........कृत्वा विधति । विध विधाने । • 'गुअवाल तिथिआतिन्ह जुड' -- गयापालस्तीर्थयात्रिकान् जुडति ! जुड'शुन गतौ । 'बोड़ सुण' - .............[1] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192