Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 169
________________ दामोदरविरचितं 'घोड पुलाव - घोटकं पूलति । पूल संघाते । 'रूषु (खु) उमूल' -- वृक्षमुन्हेंलति । मूल प्रतिष्ठायाम् । 'अहिर गोरू उवेल' - आमीरो गोरूपाण्युद्वेलति । 'बुरुए उवेह' – विरु(रू)पाण्युद्वेडति । [ १०८५००२ ] - लश्रुतौ (डश्रुतौ ) । ४६ 'जेवाड उकेल' - रज्जुमुत्केलति । युग्वर्ति वा । 'संकेल ' - संकेति । 'पाथर उकेर ' पाषाणमुत्रति । `रश्रुगतौ ( रश्रुतौ ) । 'गीवं धरि पेल'-- ग्रीवायां धृत्वा काष्ठिकः सेवकं पेलति । 'झूठ फेड' - उच्छिष्टं फेडति । श्रुतौ । स्फेटयति वा । • "मांकडि उसल' – मर्कटी उत्सलति । 'न्हात उतेड - खातमुत्तेडति । श्रुतौ ( श्रुतौ । वैलू चे के पेलू झेलू वेल (ल्ल) पेल फेल सेॡ खेलृ षल तिल गतौ । 'थाहें नाव उसल' - स्थाने नौरुत्खलति । खल चलने । अकर्मकोदाहरणं प्रासङ्गिकमत्र । 'लोग संगल' – लोकः संगलति । 'संगलाव' – संगलयति लोकान् । 'खडी उगल' – खटिकोद्गलति । 'उगाल' - उद्गालयति, घर्षतीत्यर्थः । 'कूल माल' - कूपमुद्गालयति, खनतीत्यर्थः । [ कारिका २९. 'भातं मां लोण घिउ एतवतें कवलें भषा (खा ) गि गलगलाव' – भक्तमाष (मांस!) लवणघृतामि एतावद्भिरेतावद्भिः कवलैः भक्षाग्निर्गलगलयति । कः अमिरपि । कामेचलन्ति, रक्षन्ति । बल प्राणने । कवला यासाः । यावद्भक्षं तावानभिर्यस्यासौ भक्षामिः । • गलः कंठः । गल अदने । गलतीति गलौ अत्र [ १० ५१-१] — गलश्चासौ गलश्च गलगलः । तं करोति । 'तत्करोति, तदाचष्ट' इतीनि रूपम् । एवमसंगता अन्येप्यूयाः । 'गावि षे(खे)त चर' – गौः क्षेत्रं चरति । चर गत्यर्थः, अनेकार्थत्वात् खादने । 'ऑग खोल' – अंग खोलति । 'जांत वषो (खो) ड' - यान्तं व्याखोडति । खोल `खोॡ(र्ऋ) गतिप्रतीघाते । 'जुआरहि सउ जिण जुआरु' - द्यूतकारशतं जयति द्यूतकारः । जि जसे द्विकर्मकः । 'चूंचीं देऊ जिआव' – चूचुकं दत्त्वा जीवयति । चूचुकं स्तनमुखम् । जीव प्राणधारणे । - 'मुअ जीव' - मृतो जीवति । · 'हाड चवा' - अस्थीनि चर्वति, चर्वयति वा हिंसात्वात् । चर्व्व अदने । ‘अघाई जेंवृ' – अघयित्वा जिम्वति । दिविधिवि वि प्रीणनार्थाः । अघ पापकरणे, अनेकार्थः । 'खेतु राष(ख) ' - क्षेत्रं रक्षति । अव रक्ष पालने । ''आरिसें प्रतिबिंब' - आदर्शे प्रतिबिम्बति । इबि व्याप्तौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192