Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 168
________________ कारिका १९. ] उक्तिव्यक्तिप्रकरणम् । 'गार्ड घाति तोप - गर्ने निक्षिप्य घातित्वा वा [ प ४९-२] तोपति ।. खुप जुंप प्रभृतयो हिंसार्थाः । " 'चाणा चाव' – चणकान् चर्व्व (र्ब)ति, चर्व्वयति वा । हिंसार्थत्वात् । अर्व्व() चर्व्व ( ) गतैौ । 'आंखि लूब' – अक्षिणी लूंबति । लुबि तुबि अर्द्दने । 'जमाइ चूंब' – यामातरं चुंबति । चुबि वक्त्रसंयोगे । मं ( मां ) गल्यं करणेऽपि लोके । 'बूत भण' – विविधप्रकारमुक्तं व्युक्तं भणति । 'महु बीण' - मधूकानि व्यणति । 'केणे विकण' - क्रय (या) काणि क्षुद्रवस्तूनि विकणति, विक्रीणीते वा । 'रूअ विअहण' - तूलं विधयति, विधूनोति वा । अण रण वण भ्रण ष्मण कण कण ष्वन धन धन शब्दे । 'गरुअ तडका कान तोड' - कु ( गु) रुकस्ता डंकः कर्ण तोडति । तुड 'रूठ पाहुण बहोड' - रुष्टं प्राहुणकमाहोडति । हुड़ होडृ गतौ । 'बलिअ दुबुलेहि अरोड । दहि विरोल' - बली दुर्बलमा लश्रुतौ - विलोडति । लोल, लोलति । रोड अनादरे ! ४५ 1 'सासु वान, त पुणि सान' - शक्तून (न्) वनति, वर्णयति वा । ततः सननि, वा । वन पण संभक्तौ । सन्नयति 'अनाजु जेंव, पाणि अचम' - अन्नाद्यं जिंवति, पानीयमाचमति । [ १० ५०- १ ] चमु छमु जमु मु अदने । । दधि । 'देवहि नम' - देवं नमति । सादरनमने वंदत्यर्थे । तदभावे, पल्लवो नमति वातेन । • मं प्रहृत्वे शब्दे । 'मेहलिहि इसा' - मेहलाये ईष्य ( ये ) ति । इ(ई) ईष्या (य)ः । . 'मंत्रे खील' - मंत्रेण कीलति । कील बंधे । 'कुहुं बहि अनुकूल' – कुटुंबमनुकूलति । कूल आवरणे । - । 'खाणा दल' - चणकान् दलति । 'वैरि उदाल' - वैरीन् उद्दालयति । खार्थे नंन्तो हिंसात् । एवं - 'घोड • उफाड' - घोटक उत्पा (त्फा) लयति, पृष्ठस्थम् । दलञिफला विस (श) रणे । ‘उफुड' – उत्फलति । 'मूंड मींड' - मुंडं मीलति । श्रुतौ मीडति । मील स्मील क्ष्मील निमेषणे । एवं - 'प्रजा पीड' - प्रजां पीडति । पील प्रतिष्टंभे, हिंसार्थत्वात्, पीडयति वा । Jain Education International 'बक सहरी नील’–बकः सह (शफ) रीं नीलति । नील वर्णे, अनेकार्थत्वात् । अथवा - ‘गिल' – गिलति; ‘उगिल' - उद्गिलति । गृ निगरणे । लश्रुतौ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192