Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 161
________________ ३८ दामोदरविरचितं [कारिफा २९. 'नाग लजा' - नग्नो लजते । 'नागि लज्जा' - नग्ना लज्जते । उल्जी (उलजी) बीडे । . 'अनिकें घिण' - अनिक्तेन घृणुते, घृणोति वा । णिजिर सौ(शौ)चे, ति निक्तम् । घृणु दिप्तौ। 'मेघु गाज' -- मेघो गर्जति । गज मार्ज शब्दार्थो । . 'जाले लागें पालीढांकां हांडी मासु चुड' - ज्वाले लग्ने ज्वालायां वा पालिच्छ(क?)या धक्कितं भांडिकायां मांसं.चुट्टति, चुट्टयति वा । चुट्ट छुट्ट अल्पीमावे; नक्क धक्क पसि नाशने । धकितं पिहितामेत्यर्थः । पालयति रक्षतीति पालिका पिधानम् । खल्पं भांडं भांडिका। --एवमन्येऽप्यकर्मका ऊह्याः । सपल्लवाच्च प्रयोज्या यथेच्छमिति ॥ छ । अथ [प० ४३.१ ] सकर्मका उदाहियन्ते । यथा'जब पूतु पार पखाल, तब पितरन्हु सर्गु देखाल' - यदा पुत्रः पापं क्षालयति, तदा पितॄन् स्वर्ग दर्शयति । क्षल शौचे । पितृभिर्वा । 'जेश जैत पर धनु चोरीअ, तेत तेत आपण पूनु हराव' – यावद्यावत् परधनं चोरयति, तावत् तावद् आत्मनः पुन्य(ण्यं) हारयति । नाश, नाशयति । चुरु तेये । . ___15 'जो परकेंहं बुरुअ चिंत, सो आपणुकेहं तैसें मा(मं ?)त' – यः परस्य कृते विरुद्धं चिन्त - यति, स आत्मनः कृते तादृशमेव मन्त्रयते । चिति स्मृत्याम् ; मन्त्रि गुप्तभाषणे । 'जेम जेंम मा पूतुहि दुलाल, तेम तेम दूजणकर हिअ जाल' - यदा यदा-यथा यथा वा माता पुत्रं दुर्लाडयति, तदा तदा-तथा तथा वा दुर्जनस्य हृदये(यं.) ज्वाल ___ यति । लड उपसेवायाम् ; ज्वल दीप्तौ । ___20 'अहिर गोरू.वाग मेलव' - आभीरो गोरूपाणि वर्गे मेलयति । मिल तिल निह स्नेहने । . डलयोर्विपर्यये तिलस्य [ड ? ] - 'उतेड' - उत्तेडयति । 'घोड थणवाला न्हात तु(उ)तेड' - घोटकं स्थानपाल[:] स्नान्तमुत्तेडयति । 'वयालिं रू उलंड' - वाताली वृक्षमोलंडयति । ओलडि उत्क्षेपे । [प० ४३.२ ] 'उनाड दूज सोनार' – उन्नाटयति चूडकं स्वर्णकारः । नट अवस्यन्दने । . 'पोटल बांध ल्हुसिआरु' - बाधयति पोटलकं लुटाकः । बध संज(य)मने । बध्नाति, बन्ध बन्धने । । 'पोटल ले जाण पार' - पोट्टलकं गृहीत्वा गन्तुं पारयति । पृ पूरणे । 'बलिअ परा धनु जो(चो !)ड । चोड(र ?) गांठि छोड । कांड अच्छोड । पहारी चोरहि लौडे कूट' - बलवान् परधनमाचोडयति । चौरो ग्रन्थि चोटयति । कांडमच्छोडति । प्रहरको चौरें ( चौरान् ? ) लगुडेन कुट्टयति । चुट छुट कुट्ट छेदने ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192