SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ३८ दामोदरविरचितं [कारिफा २९. 'नाग लजा' - नग्नो लजते । 'नागि लज्जा' - नग्ना लज्जते । उल्जी (उलजी) बीडे । . 'अनिकें घिण' - अनिक्तेन घृणुते, घृणोति वा । णिजिर सौ(शौ)चे, ति निक्तम् । घृणु दिप्तौ। 'मेघु गाज' -- मेघो गर्जति । गज मार्ज शब्दार्थो । . 'जाले लागें पालीढांकां हांडी मासु चुड' - ज्वाले लग्ने ज्वालायां वा पालिच्छ(क?)या धक्कितं भांडिकायां मांसं.चुट्टति, चुट्टयति वा । चुट्ट छुट्ट अल्पीमावे; नक्क धक्क पसि नाशने । धकितं पिहितामेत्यर्थः । पालयति रक्षतीति पालिका पिधानम् । खल्पं भांडं भांडिका। --एवमन्येऽप्यकर्मका ऊह्याः । सपल्लवाच्च प्रयोज्या यथेच्छमिति ॥ छ । अथ [प० ४३.१ ] सकर्मका उदाहियन्ते । यथा'जब पूतु पार पखाल, तब पितरन्हु सर्गु देखाल' - यदा पुत्रः पापं क्षालयति, तदा पितॄन् स्वर्ग दर्शयति । क्षल शौचे । पितृभिर्वा । 'जेश जैत पर धनु चोरीअ, तेत तेत आपण पूनु हराव' – यावद्यावत् परधनं चोरयति, तावत् तावद् आत्मनः पुन्य(ण्यं) हारयति । नाश, नाशयति । चुरु तेये । . ___15 'जो परकेंहं बुरुअ चिंत, सो आपणुकेहं तैसें मा(मं ?)त' – यः परस्य कृते विरुद्धं चिन्त - यति, स आत्मनः कृते तादृशमेव मन्त्रयते । चिति स्मृत्याम् ; मन्त्रि गुप्तभाषणे । 'जेम जेंम मा पूतुहि दुलाल, तेम तेम दूजणकर हिअ जाल' - यदा यदा-यथा यथा वा माता पुत्रं दुर्लाडयति, तदा तदा-तथा तथा वा दुर्जनस्य हृदये(यं.) ज्वाल ___ यति । लड उपसेवायाम् ; ज्वल दीप्तौ । ___20 'अहिर गोरू.वाग मेलव' - आभीरो गोरूपाणि वर्गे मेलयति । मिल तिल निह स्नेहने । . डलयोर्विपर्यये तिलस्य [ड ? ] - 'उतेड' - उत्तेडयति । 'घोड थणवाला न्हात तु(उ)तेड' - घोटकं स्थानपाल[:] स्नान्तमुत्तेडयति । 'वयालिं रू उलंड' - वाताली वृक्षमोलंडयति । ओलडि उत्क्षेपे । [प० ४३.२ ] 'उनाड दूज सोनार' – उन्नाटयति चूडकं स्वर्णकारः । नट अवस्यन्दने । . 'पोटल बांध ल्हुसिआरु' - बाधयति पोटलकं लुटाकः । बध संज(य)मने । बध्नाति, बन्ध बन्धने । । 'पोटल ले जाण पार' - पोट्टलकं गृहीत्वा गन्तुं पारयति । पृ पूरणे । 'बलिअ परा धनु जो(चो !)ड । चोड(र ?) गांठि छोड । कांड अच्छोड । पहारी चोरहि लौडे कूट' - बलवान् परधनमाचोडयति । चौरो ग्रन्थि चोटयति । कांडमच्छोडति । प्रहरको चौरें ( चौरान् ? ) लगुडेन कुट्टयति । चुट छुट कुट्ट छेदने ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002503
Book TitleUkti Vyakti Prakarana
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1952
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy