Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 164
________________ कारिका २९.] उक्तिव्यक्तिप्रकरणम् । 'मध्यस होइ विचार - मध्यस्थो भूत्वा विचारयति । चर असंशये । 'भडत गाउं मुचीव' - आदत्तं प्रामं मोचयति । मुच प्रमोचने । • • 'काठ फाड' - काष्ठं पाटयति । पट पुटीत्यादि। 'चौक पूर'- चतुष्कं पूरयति । शंख(ख) वा, रिक्तं वा । पूरि आप्यायने । 'कहीं कह-कथानिकां कथयति । कथ वाच्य(क्य :) प्रबन्धे ।। छ.॥ 'कन्या वर' - कन्यां वरयति । वैर ईप्सायाम् । 'कवड गण' - कपईकान् गणयति । गण संख्याने ।' 'धूत गमारहि अकल' - धूतों ग्राम्यं आकलयति । [ प० ४६-१] । 'भल सगुनु भल सूच' -- भद्रः शकुनो भद्रं सूचयति । सूच पैशून्ये । 'अहेडे जात वखोड' - [[]खेटके गच्छन्तं व्याखोटयति । खोट क्षेपे । खोल क्षेप इति । * पाठे-अंगं खोलयति । 'पुरुषहि अनुसील' - पुरुषमनुसी(शी)लयति । शील उपधारणे । 'चित्रु रच' -चित्रं रचयति । रच प्रतियले । 'कलि साव' - कलिं कलहं वा सामयति । साम सात्त्व(न्त्व)ने। 'हरावा गवेस; गा गवेस' - हारितं गवेषयति, गतं वा । गवेष मार्गणे । 'मधक वथु विभंज' -मध्यकं वस्तु विभाज्यते । भाज पृथक्कर्मणि । 'नीकण रूष(ख)य' -चिक्कणं रूक्षयति । रूक्ष पारुष्ये । 'व्रीहिं उमिस' -व्रीहि(ही)नुन्मिश्रयति । मिस्र(श्र) संपर्चने । 'पाता छेद' - पत्रं छिद्रयति; कर्णं वा । छिद्र कर्णवेधे । 'लई (1) आंक' -उल्मुकेनाकयति । अकि लक्षणे । 'काजु निरूप' - कार्य निरूपयति । रूप रूपक्रियायाम् । 'पाना छेद' - पात्रं छेदयति । छेद द्वैधीकरणे । 'निलज्ज पाण वान' -निर्लज आत्मानं वर्णयति । वर्ण वर्ण-क्रियागुणेत्यादि । 'काल खप' - कालं क्षपयति । क्षप प्रेरणे । 'बहुतें अघा' - बहुतरेणाधयति । अघ पाप [प० ४६-२] करणे, अनेकार्थत्वात् ।। . अथवा अघाव, अघावयति । गुङ घुङ गत्यर्थः । 'हिंडोल':- आंदोलयति, 'अवहेर' - अवधीरयति; इत्यादयश्च लेकोक्तरूह्याः ॥ छ । गाउं जांत पोटलि संजव' - ग्रामं गच्छन् पोट्टलिका संयोजयति, संयोजति वा । अत्रै वार्थे युजादिर्विकल्पे नन्तः । पक्षे भ्वादिवत् । अर्थान्तरे तु- 'कान यो(जो)ड' - :कर्ण युनक्ति । युजिर् योगे। 'परिहस(वा) साह' - परिभवं साहयति, सहति वा । षह मर्षणे । भौवादिकॅन सहते।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192