Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 146
________________ कारिका २९.] . उक्ति वक्तिप्तकरणम् । उपस्थितं महत् पर्व वित्तं न्यायार्जितं च मे । पृष्टः कास्मै ददामीति पात्रायेत्युत्तरं वदेत् ॥ यस्मै यद्रोचते विप्रास्तेन तंत् कथ्यतामिह । इत्युक्त्वा वाञ्छितं तेभ्यो दत्तमक्षयमुच्यते ॥ यस्मै धारयते वित्तमात्तं संकल्पितं धृतम् । तस्मै तदखिलं दद्याद् ऋणशेषं न धारयेत् ॥ पात्रापात्रकथा देव-पितृकृत्ये विचार्यते। वित्ते सत्यर्थिने देयमिति मह्यं तु रोचते ॥ वृद्धी मातापितरौ भार्यापत्यादिसन्ततिदासा। [प० २९-२ ] सजातिश्च दरिद्रः पोष्यास्तेभ्यः सदा देयम् ॥ प्रामणेभ्योऽत्र दीयते । गम्यतां विप्राः, ब्राह्मण्यै ग्रासाच्छादनं दीयते । काले क्षेत्रे च पात्राय सर्वखमपि न धर्तव्यम् । विप्रेभ्यः पशुरामः पृथ्वीमेव प्रादात् । गयायां पित्रे .पिण्डं सत्पुत्रः प्रदास्यते । एवमन्या अपि सपल्लवाः संप्रदानोक्तय ऊह्याः । इति संप्रदानोक्तिः ॥ छ । अथ केवलापादानविवक्षायामुदाहियते । यथा- 'काहां हु(हुं)त ए पुरुषु आ-कस्सादयं . पुरुष आगतः !, 'कनउज' - कन्यकुब्जात् । 'मीत काहां हुंत एतें काले' - सखे ! कुतस्त्वमिमता कालेन ! । 'ववहरेकरिं कांटी' – धनिककारायाः, व्यवहरककंटिकातो वा । 'कैसे तो तो छूटेसि' - कथं तस्या मुक्तोऽसि ?, 'मीतकर लइ देइ' – मित्राद् गृहीत्वा दत्त्वा च । दुर्जनाद् मीतस्य वरं ससर्पव्याघ्र वनम् , न तु ससर्पव्याघ्राद् वनाद् भीतस्य सदुर्जनग्रामवास। सखे! कुतोऽधीतवेदोऽसि !-देवशर्मोपाध्यायात् । ज्ञातरन्धनविधिः. 'कुतः!- उपाध्यायिन्याः । प्रासस्ते कुत आसीत् ?-द्विजवर्यगृहेभ्यः । चिरेण दृष्टान् शिष्यानाहूय गुरुः [५० ३०-१] पृच्छति-पुत्राः जानीथ कुतोऽधीतवेदा यूयम् !, उत्तरम् - युष्मत्तः । पुनः पृच्छति-कुतः तस्माकं सपुत्रदाराणामिदानी वृद्धावस्थानिवृत्तिः ।, उत्तरम् - अस्मत्तः ।. एवमन्या अपि लिङ्ग-संख्या-पुरुषभिन्ना अपादानोक्तय ऊह्याः । इत्यपादानोक्तिः ॥ ॥ . अथाधिकरणविवक्षायामुदाहियते । तद्यथा• भूमौ मास्तिले तैलं तरुण्यां रूपसंपदः। • आधेयं सर्वमाधारे निराधारो न विद्यते ॥ कस्मिन् देवगणा नतु(नु ?) नित्यम् ?-खर्गे । कुत्र सदा गृहिणां स्थितिरिष्टा ?-गृहे । भर्मि! कत्र रतिस्तव नित्यम् ?-वयि । भः कुन सदैव मनो मे ?-मयि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192