Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 153
________________ दामोदरविरचितं [कारिका २९. 'को ईहां काह पढ़ काहे का किंह का प(पा)स' - कोऽत्र किं पठति केन कस्मै कुतः ।, ___-छात्रः शास्त्रं पुस्तकेनॉत्मने पण्डितात् । ३ । 'छात्रु ईहां काह पढ काहे का किंह का [प० ३५-१] पास काहां' - छात्रोऽत्र किं पठति .. केन कस्मै कुतः कुत्र !, शास्त्रं पुस्तकेनात्मने पण्डिताद् वाराणस्याम् ।४। 5 'काहे का किह का पास काहां काकरें घर छात्र [ ईहां ] पढ' - केन कस्मै कुतः कुत्र ___ कस्य गृहे छात्रोऽत्र पठति !, पुस्तकेनात्मने पण्डितात् कन्यकुब्जे गुरोः । ५। . - एवमादयो अन्या अपि पञ्चविवक्षोक्तयः षड्विंशशतसंख्याः प्रयोज्याः ॥ अथ षण्णां विवक्षायामुक्तयो लिख्यन्ते । तत्र, पूर्वेण पूर्वेण परेषु पञ्चसु युक्तेषु चतस्र उक्तयः । यथा10 को ए काह करत को ईहा काह पढ काहे का किंह ? - कोऽयं किं कुर्वन् कोऽत्र पठति केन कुस्मै ?, छात्रोऽयं गुरुसेवामयमत्र शास्त्रं पुस्तकेनात्मने । १ । 'को ईहां काह करत काह पढ काहे का किंह का पास' - कोऽत्र किं कुर्वन् किं पठति केनं कस्मै कुतः, छात्रों मुरुसेवां शास्त्रं पुस्तकेनात्मने पण्डितात् । २। 'को ईहां काह पढ काहे कां किंह का पास काहाँ'- कोऽत्र किं पठति केन कस्यै कुतः 15 कुत्र?, छात्रः शास्त्रं पुस्तकेनात्मने पण्डितात् प्रयागे । ३ । 'छात्र ईहां काह पढ काहे का किह का पास काहां ककरें घर' - छात्रोत्र किं पठति केन कस्मै कुतः कुत्र कस्य गृहे !, शास्त्रं पुस्तकेनात्मने पण्डितात् प्रयागे [प० ३५-२] द्विजल । ४ । - एवमादयो अन्या अपि षड्विवक्षोक्तयश्चतुरशीतिसंख्याः प्रयोज्याः ॥ छ । 20 अथ सप्तानां विवक्षायामुक्तयो लिख्यन्ते । तत्र, पूर्वेण पूर्वेणानन्तरेषु षट्सु युक्तेषु तिख उक्तयः । यथा'को ए काह करत को ईहां काह पढ काहे का किंह का पास' - कोऽयं किं कुर्वन् कोऽत्र किं पठति केन कस्मै कुतः ?, छात्रोऽयं गुरुसेवामसौ शास्त्रं पुस्तकेनात्मने पण्डितात् । १ । 'काह करत को ईहां काह पढ केई का किंह का पास काहां' - किं कुर्वन् कोऽत्र किं 25 पठति केन कसै कुतः कुत्र ?, गुरुसेवां छात्रः शास्त्रं पुस्तकेनात्मने पण्डितादाश्रमे । २। 'को ईहां काह पढ काहें कां किंह का पास काहां ककरें - कोऽत्र किं पठति केन कसै कुतः कुत्र करू!, छात्रः शास्त्रं पुस्तकेनात्मने पण्डितादाश्रमे ब्रामणस्य । ३ । '- एवमादयो अन्या अपि सप्तविवक्षोक्तयः षट्त्रिंशत्संख्याः प्रयोज्याः ॥ छ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192