Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 5
________________ विषयः गणधरादिवृत्तान्तः द्विजदम्पतिवृत्तान्तः चतुर्थः सर्गः सगरस्य चक्रित्ववृत्तान्तः सुकेशापरिणयः पञ्चमः सर्गः पूर्णमेघ-सुलोचनकथा मेघवाहन-सहस्रनयन-सगरपूर्वभवादिकथा सगरपुत्राणां महीभ्रमणादिवृत्तान्तः गङ्गाकर्षण-सगरपुत्रविनाशादिवृत्तान्तः षष्ठः सर्गः सगरसैन्यागमनम् विप्रेण सगरस्य बोधनम् (विप्रपुत्रमरणकथा) मन्त्रिभिः सगरस्य बोधनम् (ऐन्द्रजालिकदृष्टान्तः) ऐन्द्रजालिकदृष्टान्तः भगीरथवृत्तान्तः सगरस्य व्रतग्रहणवृत्तान्तः अजितजिनादिनिर्वाणादिवृत्तान्तः तृतीयं पर्व प्रथमः सर्गः (श्रीसम्भवजिनचरितम्) विपुलवाहननृपकथा सम्भवजिनजन्मादिवृत्तान्तः सम्भवजिनदेशना सम्भवजिननिर्वाणादिवृत्तान्तः विषयः द्वितीयः सर्गः (श्रीअभिनन्दनजिनचरितम्) महाबलनृपकथा अभिनन्दनजिनजन्मादिवृत्तान्तः अभिनन्दनजिनदेशना अभिनन्दनजिननिर्वाणादिवृत्तान्तः तृतीयः सर्गः (श्रीसुमतिस्वामिचरितम्) सुदर्शना-विजयसेनवृत्तान्तः पुरुषसिंहजन्मादिकथा विनयनन्दनसूरिदेशना सुमतिजिनजन्मादिवर्णनम् वणिक्पन्योर्विवादनिर्णयः सुमतिजिनदेशना सुमतिजिननिर्वाणादिवृत्तान्तः चतुर्थः सर्गः (श्रीपद्मप्रभजिनचरितम्) अपराजितनृपकथा पद्मप्रभजिनजन्मादिवृत्तान्तः पद्मप्रभजिनदेशना पद्मप्रभजिननिर्वाणादिवृत्तान्तः पञ्चमः सर्गः (श्रीसुपार्श्वनाथचरितम्) नन्दिषेणनृपकथा सुपार्श्वजिनजन्मादिवृत्तान्तः सुपार्श्वजिनदेशना सुपार्श्वजिननिर्वाणादिवृत्तान्तः

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 67