Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 226
________________ जैन दर्शनस्य आस्तिकता वा नास्तिकता 217 वदन्ति । हेमचन्द्राचार्या अपि 'चन्ति भक्षयन्ति तत्त्वतो न मन्यन्ते पुण्यपापादिकं परोक्षजातमिति चार्वाकाः,88 नास्ति परलोकः, इति च ते वदन्ति अतएव बार्हस्पत्यानुयायिनः नास्तिकाः इति अवदन् । जैनाः मोक्षमेव परमपुरुषार्थ मन्त्रानाः 'सम्यगदर्शनज्ञानचारित्राणि मोक्षमार्ग:08 इति बदन्तः तत् अधिगहुँ रत्नत्रयमेव साधनमिति उद्घोषितवन्तः । शुभाशुभकर्म एव जन्मबन्धकारणम् । कर्मोदयात् भवगतिः भवति । कृत्स्नकर्मक्षयो मोक्षः। इति सकलविध. कर्मनाश एव निर्वाणमिति मोक्षावस्थां च अङ्गीकुर्वन्ति । चतुर्थकारणानुसारेण तु मोहाभिभूतत्वात् धर्मरहस्यमजानानाः स्वसुखोपभोगायामानुषीयकरहिंसादिकं कुर्वाणाः अनाचारपथे सवरमाणाः एव नास्तिकाः। मोह रागद्वेषमित्थ्यात्वाविरतिप्रमादयोगैः सह कर्मबन्धकारणं भवति । कर्मबन्धनात् संसारः, संसारनिमित्तकं पुनर्दुःखं९०, अतः मोहो परित्यक्तव्यः, मोहादेव दुराचारः प्रवर्तते इति जनाः संमन्यन्ते । जैनाना कठोरसदाचारस्तु सुप्रथितः एव । तेषां कठोरसदाचरणस्य निन्दां 'नग्न श्रमण कदुर्बुद्धे कायक्लेशपरायण । जीवकायविचारस्ते केन त्वमसि शिक्षितः1 इत्यादि शब्दैः चार्वाकाः कुर्वन्ति । चावाकाणां स्वेच्छाचरणस्य खण्डनं जनाचार्यः तीक्ष्णशब्दैः कृतं दरीदृश्यते । शीलाङ्कः सूत्रकृनाङ्गटोकायां चार्वाकास्तु वाममागिणः अनाचारप्रवृत्तकाः गुप्तरूपेण अनाचारमाचरन्तीति उद्घोषयति, यथा 'वाममार्गादौ अनाचारप्रवृत्तावपि गुप्तिकरणमिति । 'संसारदुःखात् यो धरत्युत्तमे सुखे स धर्मः' मोक्षसुखप्राप्त्यर्थ धर्माचरणमेव प्रमुखहेतुः, अतः 'सुखभंगभिया माभूः धर्मस्य विमुखस्त्वं'• इत्यादि वचनैः धर्मविमुखत्वं विनिन्दति जैनशासनम् । चार्वाकमते तु न हि किञ्चित्कर्तव्यमुपदिश्यते । धार्मिकोपदेशेषु न प्रत्येतव्यं इत्येव उद्घोषः । ऐहिकविषयोपभोगमेव परमपुरुषार्थ मन्वानान् चार्वाकान् विषयीकृत्य 'यद्यपि निषेव्यमाणाः मनस परिसुष्टिकराः विषयाः। किंपाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः' इति विषयोपभोगस्य दुष्परिणाम प्रदर्शयन्ति 55. तस्वार्थसूत्रस्य सिद्धसेनगणिटीकायाम्-VI-अ, 2-3-4 सूत्र, 56. उणादिसूत्र-37. 57. बार्हस्पत्यस्तु नास्तिक:- अभिधानचितामणि-III-862. 58. तत्त्वार्थस्त्र-I-I. 59. तत्वार्थसूत्र-x-3. 60. प्रशमरति-56-57. 61. तत्वोपप्लव-पृ. 79, 15-18. 62. सूत्रकृताइटीका-पृ. 11. 63. रत्नकरण्डकश्रावकाचार-~2. 64. आत्मानुशासन-20. 65. प्रशमरति-107. T-28 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302