Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 254
________________ नैषधं विद्वद्दषधम् तथा चानाद्यनन्तं सृष्टिचक्रम पूर्वसिद्धान्तानुसारेण प्रचलति कर्म फल्योमध्येऽवादित-नित्यसम्बन्धात् कर्मशक्त्यैव फलमुत्पद्यते, तयोर्मध्ये नास्त्येवेश्वरस्यावश्यकतेति वदन्ति । 30 नैयायिकास्तु 'कारुणिकोऽप्ययं वस्तुस्वभावमनुविधीयमानो धर्माधर्म सहकारी जगद्वैचित्र्यं विधत्त इति वदन्तः ईश्वरस्य कर्मफलाध्यक्षत्वमङ्गीकुर्वन्ति । शङ्कराचार्या आप ब्रह्मसूत्रभाष्ये 'सापेक्षो हीश्वरो विषमां सृष्टि निर्मिमीते । किमपेक्षत इति चेत् धर्माधर्मापेक्ष इति वदामः 59 इत्यवदन् । श्रीहर्षोऽप्यनुमेव मतद्वयं संक्षेपतः प्रकटीकरोति यथा $ ' अनादि धाविश्वपरम्परायाः हेतुः स्रज स्रोतसि वेश्वरेवा | आयत्तधीरेषजनस्तदार्याः किमीदृशः पर्यनुयोगयोग्यः' || 83 इति । कवियमपि विश्वसिति यदद्दष्टमीश्वरो वा यथा यथा प्राणिनं प्रवर्तयति तादृशी बुद्धिप्युदेति इति । 'किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मभिः ' ' किं करोति सुधीर मन ईश्वराज्ञावशंवदः' इत्यादिना चादृष्टवशात् ईश्वरेच्छावशाद्वा " 54 प्राणी पराधीनोऽस्वतन्त्र वा भवतीति कवेराशयः । मीमांसकानां निरीश्वरवादिनां दमयन्ती कुशद्वीपाधिपतेः ज्योतिष्मतः गुणप्रशंसां साक्षाद्वाग्देवतायाः मुखारविन्दादाकर्ण्यापि वेदैरखिलैस्तूयमाने ईश्वरे यथा मीमांसकाः न श्रद्धधते तद्वत् तस्मिन्ननुरक्ता न बभूवेति 'वेदैर्वचोभिरखिलैः कृतकीर्तिरत्ने हेतुं विनैव धृतनित्यपरार्थयौ । मीमांसयैव भगवत्यमृतांशुमालौ तस्मिन्महीभुजि तयानुमतिर्न भेजे इत्यादिना परम रमणीयतया दर्शयति । देवतादीनां स्वतन्त्र मस्तित्वं नास्त्येवापितु 'मन्त्रमयी देवता' इति वदद्भि मीमांसकै तत्रापि विशेषतः जैमिनिना देवतानां स्थूलरूपस्यैव निराकरणं कृतमिति कविना 'विश्वरूपकलनादुपपन्नं तस्य जैमिनिमुनित्त्रमुदीये । विग्रहं मखभुजामम देष्णुः व्यर्थतां मदर्शनं स निनाय १०० इत्यनेन श्लोकेन निर्दिष्टम् । मीमांसकानां मतस्यास्य खण्डनमिन्द्रद्वारा कारयति । तद्यथा - 6 प्रत्यक्षलक्ष्यामवलम्ब्य मूर्ति हुतानि यज्ञेषु तत्रोपभोक्ष्ये । संशेरतेऽस्माभिरवीक्ष्य भुक्तं मखं हि मन्त्राधिकदेवभावे 57 ।। इलोकेऽस्मिन्निन्द्रः नलं प्रति कथयति यत् त्वयि यज्ञे क्रियमाणे साक्षादागत्याहमेव यज्ञभागं गृण्हामि, यतो हि यज्ञे साक्षान्नागत्य भुज्यतेऽस्माभिरिति मन्त्रभिन्ने देवतास्तित्वे केचन संशेरते इत्यनेन मीमांसकाः एव निर्दिष्टाः कविना । प्रना कर मतानुयायिनामख्यातिवादोऽपि वैदुष्यपूर्णपद्धत्या षष्ठे स प्रतिपादितो दृश्यते 8 । 245 54. ने. नारायणीयटीका - VI- 102. 55. ने. - X1-64. 56. नै. - V-39. 57. *.—XIN-73. 58. .--XI-64. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302