Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 255
________________ Traverses on less trodden path... " 763 सर्वतन्त्र स्वतन्त्रस्यास्य मतिर्विशेषतया च वेदान्तेऽप्रतिहतरूपेण प्रसरतीति नैषधागम्यते । 'वाचारम्भणं नामधेयं मृत्तिकेत्येव सत्यं 6" इत्यादिनाविद्यया भासमानस्य जगतः मिध्यात्वं, 'एकमेवा द्वतीयं ब्रह्म ', ७० 'नेह नानास्ति किञ्चन' 1 'शिवमद्वैनं १, ७ तत्र को मोहः कः शोकः एकत्वमनुपश्यतः इत्यादिना चैकत्वं परमतत्त्वस्योपनिषदः उद्घोषयन्ति । एतेषां वेदान्तवाक्यानां सारं श्रीहर्षोऽप्येकस्मिन्नेव श्लोके उपनिबध्नाति ' वस्तु वास्तु घटते न भिदाना यौक्तनैकविधबाधविरोधैः । तत्त्वदीहितविजृम्भिततत्तदभेदमेतदिति तत्त्वनिरुक्तिः ॥ इत्यादिना । बृहदारण्यकोपनिषद आत्मा 'हिरण्मयः पुरुषः एकहंसः १०० इति यदुक्तं तमेवार्थ यथा योगी स्वशरीरान्तर्वर्तिनमात्मानमवबुध्यति तद्वन् नलोऽपि हिरण्मयं हंस ददर्शेति 'पयोधिलक्ष्मीमुषिकेलिपल्लवे रिरंसुइसी कलनादसादरम् । स तत्र चित्र विचरन्तमन्तिके हिरण्मयं हंसमबोधि नैषधः ||" इत्यनेन श्लोकेन विवृगोति । 'अहं ब्रह्मास्मि 1 तत्त्वमसि', ०४ 'सर्व खल्विदं ब्रह्म', ' 'आत्मा च ब्रह्म', ' , 10 'ब्रह्म भावश्च मोक्षः ', 11 इत्यादिवचनैरात्मब्रह्मणोरैक्यमेत्र मोक्ष इति उपनिषदादि वेदान्तग्रन्थेषु जेगीयते । वेदान्तिनां मोक्षावस्थ मिमां 'खञ्च ब्रह्म च संसारे मुक्तौ तु ब्रह्म केवलम् । इति खोच्छित्तिमुत युक्ति वैदग्धी वेदवादिनां' ||" इत्यादिना वर्णयति । वाक्कायमनोभिरनिर्वचनीयमात्मज्ञानमधिगत्य ब्रह्मज्ञानो सर्वविधभयमुक्तो भवतोति 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह् । आनन्दं ब्रह्मणो विद्वान् न बिभेति कदाचन' 3 ' अभयं हि वै ब्रह्म भवति', ' 'अभयं वै जनक प्राप्तोऽसि ', ' इत्यादिवचनैः उपनिषत्सु प्रतिपाद्यते । भुक्तात्मनो तामेत्र निरतिशयानन्दस्वरूपां मोक्षावस्थां नलहस्तमुक्तहं सस्यानन्दावस्थामुपवर्ण्य प्रतिपादयति यथा 'अधिगत्य जगत्य श्रीश्वरादथ मुक्ति पुरुषोत्तमात्ततः । वचसामपि गोचरो न यः स तमानन्दमविन्दत द्विजः 8 ॥ इति । एवञ्च 'विज्ञानमानन्दं ब्रह्म', " ' आनन्दो ब्रह्मति व्यजानात् 18 इत्यादिना सच्चिदानन्दस्वरूपमात्मनो उपत्रर्णितमुपनिषदि । श्रीहर्षोऽपि अनुमेवार्थमुपनिषदः मनसि निधाय कथयति यत् भवसिन्धुमनादि सम्प्रतीर्य यथा यतिः परमानन्दस्वरूपं ब्रह्म प्राप्नोति तद्वत् नारदो नाकनायकेन्द्रस्य निकेतनं प्राप इति । 74 9 59 छान्दोग्योपनिषत् - VI-I-4. 60. --VI-11-1. ". 61. कठोपनिषत् - 62. माण्डूक्योपनिषत् - 7. 63 ईशावास्योपनिषत् - 7. 64. नै. - XX1 108. 65. बृहदारण्यकोपनिषत् - 1V-111-12. 66. . -I-117. 246 67. 68. छान्दोग्योपनिषत् - VI-XVI-3 69. 1II-XIV-1. Jain Education International 70. ब्रह्मसूत्रशांकरभाष्यम् - जिज्ञासाधिकरणम्-1-1. 71. "D ** 72 -XVII-74. 73. तैत्तिरीयोपनिषत् -11-4. 74. बृहदारण्यकोपनिषद्भाष्यम् - I-IV-10. 75. —I-IV-10. "" 76. नं. - II - 1. 77. बृहदारण्यकोपनिषत् - 111-1X-29. 78. तैत्तिरीयोपनिषत. -1-1 4. 79. स व्यतीत्य वियदन्तरगाव वाकनायकनिकेतनमा सम्प्रतीर्थ भवसिन्धुमनादि ब्रह्म शर्मभरचार यतीव ॥ Ft.-V-9. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302