Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 260
________________ 251 नैषधं विद्वदौषधम् शास्त्रेषु पटुत्वं तत्र-तत्र काव्येऽस्मिन् । काव्यस्यास्य गभीराथैप्रतिपादकतामनुलक्ष्यैव प्रसिद्धटीकाकारो विद्याधरः कथयति यत् श्रीहर्षेण काव्येऽस्मिन्नात्मनः सर्वज्ञता अभिव्यजिता । अतः सकलशास्त्रवि देव " काव्यस्यास्यान्तरगं ज्ञातुं प्रभवतीति । अयं विशेषगमनाईः विषयः यत् शास्त्रीयसिद्धान्तपरिपूर्णेऽपि काव्येऽस्मिन् काव्यात्म भूताः रसभावालङ्कारादयो न न्यक्कृताः। रसराजो शृङ्गारः प्रधानभूतोऽत्र । तत्र पूर्षेषु सप्तदशसर्गेषु विप्रलम्भं वर्णयित्वान्तिमेषु पञ्चसु सर्गेषु सम्भोगोऽवर्णितः । धीर:करुण146-रौद्र -हास्य14 B... भयानक 9--अद्भुत180--बीभत्सादयो181 रसाः शृङ्गारस्यैव परिपोषकरूपेण प्रतिपादिताः । उपमा- उत्प्रेक्षा-अतिशयोक्ति-श्लेषादयो सुप्रसिवाः सर्वेऽप्यलकारभेदाः समुपयुक्ताः सन्ति काव्येऽस्मिन् अनेन कविना । शब्दार्थश्लेषघटनायामनितरसाधारणपटुत्वमनेन प्रादर्शि' 8 नैषधे । काव्यसौन्दर्यापादको शब्दानुप्रासो18 सर्वत्रापि दरीदृश्यते । दीघदीर्घसमासादीनां यद्यपि क्वचित् क्वचि. दुयोगः कृतः तथापि वैदर्भारतिरेवानेन शृङ्गाररसानुगुणा शब्दानुप्रासैरुपस्कृता परिपालिता इति “धन्यासि वैदर्भि गुणे दारैर्यया समाकृष्यत नैषधोऽपि । इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरली करोति ।। 154 इत्यादिना अनुमातुं शक्यते । यद्यपि एतत् सत्यं यदियं वैदर्भीसरणिः कालिदासादिभिरनुसृतवैदाः वैलक्षण्यं भजते तथापि कवेरस्य वर्णनारीतिः वैदर्भीरीतिर्नास्तीति वक्तुं न शक्यते । शङ्गाररसप्रधानमपीदं काव्यं कालिदासादिकृति साधारणप्रसादाख्यगुणाभावातू अतिदुर्बोधत्वात् झटित्यर्थस्फूर्तेरनुदयाच्च क्लिष्टतादिदोषाणामाकरत्वेन निर्दिश्यते कैश्चित् साहित्यसमालोचकैः । कवेरतिव्युत्पत्तिशक्तिमजानाना एव वदन्त्येवमिति वक्तव्यं भवति । केवलं व्युत्पन्नमतय एव काव्यस्यास्य रसातिशयमास्वादयितुमर्हन्ति नान्ये । स्वयं कविरयमवबोधयति यत् यथा परमरमणी यूनामन्तःकरणमपहरति न तथा कुमाराणामेवमेव 144. अनेन सर्गेण श्रीहर्षकविराजेनात्मसर्वज्ञताभिव्यजिता । इतस्तत्सदृशेनान्येनाप्यस्य सर्गस्यार्थरत्नाकरस्य पारं प्राप्तुं शक्यते -गैषधीयटीका-सप्तदशसर्गान्ते विद्याधरः । 145. नं.-1-7, 9, 10, 11, 15, 16, 142-143: III 25, V 79-80. 146. ने.-I-130, 136-139, 14 1- 142. 147. न.-XVII-84-85, 92, 95-96, 102' 143. नै -XII-21, 50, 106: XVI-110, XVII-114, 115. 149. न.-XI-21; XII-25, 28, 84; I-31, 34; VE-5, 10, 89; VIII-5; XIV-35; XVI-123. 150. ने.-[-119, 129, 134; III-3; XII, 69, 71, XIV-70. 151. नै.-1-84, 86, 96. 152. नै.-VII-96; X-134; XIII-3, 11, 18, 25, 28, 34. 153. नै.-11-64, XIII-54, VIII--57, IX-51_XXI-162, XXII-27... 154. ने.-III-116. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302