Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 228
________________ जनदर्शनस्य आस्तिकता वा नास्तिकता 219 ___ आस्तिकदर्शनेष्वपि ये वेदप्रामाण्यं उररीकुर्वन्ति तेष्वपि कानिचिदर्शनानि वेदोपनिषदां निरपेक्षयैव स्वसिद्धान्तान् प्रतिपादयामासुः । तत्र न्यायवैशेषिकसांख्ययोगदर्शनानि नाममात्रमेव वैदिकदर्शनानि । तैः प्रतिपादितानां सिद्धान्तानां वेदैः सह न कोऽपि साक्षात्मबन्धः दृश्यते । निरीश्वरवादितैव नास्तिकतायोः षष्ठं कारणमिति प्रदर्शितपूर्वमेवास्माभिः । यदि निरीश्वरवादितव 'नास्तिकतायाः प्रमाणमित्युच्यते चेत् सर्वाण्यपि भारतीयदर्शनानि निरीश्वरवादमूलकत्वात् नास्तिकदर्शनकोट्यां प्रतिष्ठापनीयानि भवेयु' । यतो हि 'मोक्षः एव परमपुरुषार्थः', इति चार्वाकान् विहाय सर्वेषामपि दर्शनसिद्धान्ताविष्कर्तृणामाघोषः। भारतीयदर्शनशास्त्रस्यतिह्यावलोकनेन सविशदं भवति यत् निःश्रेयसाधिगमः एवान्तिम लक्ष्यं संसारिणः न तु ईश्वरवादिनामभिमतस्येश्वरप्राप्तिरिति । मोक्षमधिगन्तुमीश्वरानुग्रहस्यावश्यकतामेव नानुभूयन्त प्राचीनदार्शनिकाः । 'उद्धरेदात्मनात्मानं'। इत्युदघोषयन्तः स्वप्रयत्नेनैव मोक्षावस्थां प्राप्तुं शक्यतेति सर्वेषामपि दर्शनानां मूलधारणा वर्तते । ईश्वरवादिनामभिमतो ईश्वरः' सर्वरास्तिकदर्शनैरपि नाङ्गीकृतः । प्राचीनन्यायवैशेषिकाः गौतमकणादयोऽपि पदार्थतत्त्वमीमांसाप्रसङ्गे ईश्वरस्य कृते स्थानमेव न दधुः । एवं सांख्य-योग-मीमांसा-वेदान्त दर्शनेष्वपि नेयायिकानां संमतो नाङ्गीकृतो ईश्वरः । यद्यस्माभिः ईश्वरवादिनापभिमतस्येश्वरस्य स्वरूपवर्णनं मनसि निधाय निक्षिप्यते चक्षुः तत्तदर्शनसूत्रप्रन्थेषु, तदा विचारसरणिरियं दृष्टिगोचरा भवति । ईश्वरवादिनां मते तु ईश्वर. सृष्टिकर्ता, एक , सर्वज्ञः, कर्म फलाध्यक्षः, अनुग्रहकर्ता यस्य कृपां विना मोक्षो नाधिगम्यते, वेदानां रचयिता च ।10 परमेताइयेश्वरकल्पना न्यायवैशेषिकसंमता, प्राचीनन्यायवैशेषिकसांख्य-योगमीमांसावेदान्तादिग्रन्थेषु नोपलभ्यते । एतादृशेश्वरस्यास्तित्वाङ्गीकारश्च कल्पनागौरवदोषदूषितो भवति दर्शनकाराणामनुरोधेन तत्त्वमीमांसाप्रसङ्गे । अतः सर्वाण्यायासिकदर्शनानि निरीश्वरवादीनि दर्शनान्यत्र । प्रतिपादितपूर्वमेवमरमाभिः यत् सकलान्यपि दर्शनानि चार्वाकदर्शनं विहाय मोक्षः एव परमपुरुषार्थः इति संगन्यन्ते । गौतमस्तु षोडशपदार्थानां सम्यग्ज्ञानात् मोक्षप्राप्तिर्भवतीति स्पष्ट मुद्घोषयात प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टात सिद्धान्तअवयव तर्क-निर्णय बाद जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानात् निःश्रेयसाधिगमः, इत्यादिना ।'' गौतमेन स्वीकृतषोडशपदार्थेषु नैव निर्दिष्टो ईश्वरः । मोक्षम धगन्तुमेतेषां पदार्थनामेव तत्त्वज्ञानं निदानमिति मनुते सूत्रकारः। अन्यच्च मोक्षप्राप्तये ईश्वरानुग्रहस्यावश्यकता नास्ति । गौतममतानुसारेण स्वप्रयत्नेनैव मोक्षसिद्धिर्भवतीति तन्निर्दिष्ट सूत्रान्तराट् स्पष्टी भवति । तन्मते "दु ख-जन्म प्रवृत्तिदोष-मिथ्याज्ञानानां उत्तरोत्तरापाये तदनन्तरापायादपवर्ग: 8 भवति । सुखदःखकारण 75. भगवद्गीता-अ. VI-लोक-5 76. उदयन-न्यायकुसुमाजलो-अ-5 77. न्यायसूत्र-1-1-1 78. न्यायसूत्रभाष्य -1-1-2 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302