Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 232
________________ जैनदर्शनस्य आस्तिकता वा नास्तिकता 223 एवमेवास्तिक दर्शनानीव जैनदर्शनमपि ईश्वरस्य जगत्कर्तृकत्वादिकं नानुमन्यते । यथोक्तं अन्ययोगव्यवच्छेदिकायां हेमचन्द्राचार्यैः कर्तास्ति कश्चिज्जगतः स चैकः स सर्वगः स स्ववशः स नित्यः । इमा: कुवाकविडम्बनाः स्युस्तेषां न येषामनुशासकस्त्वम् ॥ "10 9 जैना. ईश्वरवादिनाम् अभिमतं ईश्वरं नाङ्गीकुर्वन्ति । परं तेषां मते अनन्तज्ञानवीर्य सुखरूप आत्मा एवेश्वरः । कोमानमायालो भहास्य भयविस्मयादि विकाररहितं सर्वज्ञ परमात्मानमेत्र ईश्वरत्वेनाङ्गीकुर्वन्ति । " जैन धर्ममान्येश्वरस्य परमात्मनो वा स्वरूपं आचार्यैः अमितगतिभिः परम रम्यशब्दैः वर्णितमस्ति यथा यो दर्शनज्ञानसुखस्वभावः समस्त संसारविकारबाह्यः । समाधिगम्यः परमात्मज्ञः स देवदेवो हृदये ममास्ताम् || 110 इति । उक्तं चाकलंकस्तोत्रे त्रैलोक्यं सकलं त्रिकालविषयं सालोक्यमालोकितं । साक्षात् येन यथा स्वयं करतले रेखात्रयं साङ्गुलिम् !! रागद्वेषभयामयान्तकजरालोकत्व लोभादयो । नालं त्वत्पदलङ्घनाय सः महादेवो मया वन्द्यते ॥ आचार्य पूज्यपादस्वामिभिरपि आत्मा एव परमेश्वरः स एवोपास्यः यः परात्मा स एवाहं योऽहं स परमस्तवः । अहमेव मयोपास्यो नान्यः कश्चिदिति स्थितिः 111 इत्यादिना स्पष्टमुक्तं विद्यते । स्वप्रयत्नेनैव सर्वेऽपि जीवाः वीतरागतां प्राप्य ईश्वरपदप्राप्तुमर्हन्तीति उद्घोषयति दर्शनमिदम् । जैनदर्शनानुसारेण सर्वेऽपि 'मुक्तात्मानः ईश्वरस्त्ररूपा एव । यदि ईश्वरस्यैकस्याभ्युपगमात् दर्शनमेकमास्तिकशब्दभाग्भवति चेत् अनन्तमुक्तात्मनः ईश्वररूपेणाङ्गीक्रियमाणं जैनदर्शनं परमास्तिकदर्शनमिति स्वीकर्तव्यमेव भवति । अन्यच्च भारतीय सर्वदर्शनानि मूलतः निरीश्वरवादीन्येवेति प्रदर्शित पूर्वमेवास्माभिः । निरीश्वरवादो नैव जडवादः नापि च अनाचारवादः । ईश्वरः न तु आध्यात्मिक जीवनस्य नापि चोत्तमनैतिक जीवनस्य आधारभूतः । सच्चारित्रेण आध्यात्मिकशिखरमारुह्य तत्त्वज्ञानात् मोक्षमधिगन्तुं ईश्वरवादिनामभिमतस्येश्वरस्य न काऽप्यावश्यकता, स्वप्रयत्नः 109. (a) अन्ययोगयवच्छेदिका - 6. (b) जैनकृत ईश्वरवादखण्डनार्थ द्रष्टव्याः अधोनिर्दिष्टग्रन्थाः- Jain Education International [11 अष्टसहस्त्री - पृ. 268 - 269. [2] प्रमेयकमलमार्तण्ड - पृ. 266-284. [3] न्यायकुमुद चन्द्र. [4] स्याद्वाद मंजरी -28-42. 110. भावनाद्वात्रिंशिका - 12. 111. समाधितंत्र -31. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302