Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 241
________________ 232 Traverses on less trodden path... तदुक्तं .. 'स्वाभिप्रेतादशान इतरांशापलापी पुनर्नयाभासः'88 इति । नित्यानित्यायेकान्त प्रदर्शक सकलं वाक्यं नयाभासः इत्युच्यते । नित्यै कान्तवादिभिरनित्यैकान्तवादिभिश्चा. नेकान्तात्मकवस्तुनो एकान्तसत्यताग्रहणेऽभिनिवेशो कियतेति तेषां मतानि नयाभासेऽन्त. भवन्ति । ते एव सापेक्षतया सत्यतां प्रतिपद्यन्ते । ___एक सर्वाण्यपि परदर्शनानि जैनानां नयवादेऽन्तर्भवन्तीति दृष्टम स्माभिः । नयवादस्वन्धगजन्याय इवैकान्तिको भवति । एतेषां सतनयानाम् समन्वयात्मको वादः स्याद्वादः इत्युच्यते । स्याहादेऽस्मिन् सकलनथानामन्तर्भावात वस्तुनोऽनन्तांशानां ज्ञानं भवति अत एव प्रमाणवाक्यं सकलादेशो वा इति कथ्यते । तदुक्तं, "स्याद्वादः सकलादेशः' 39 इति । यथा वस्तुनोऽनन्तधर्माः प्रधानभूताः भवन्ति तत्सकलादेशः इत्यच्यते । जगत सर्वतत्त्वानां प्रमाणनयः ज्ञानं भवति । प्रमाणनयैरधिगमः40 इति वचनात् । स्थाद्वाद एवं प्रमाणवाक्यमित्युच्यते । स्याद्वाद एत्र 'अनेकधर्मात्मकवस्तुविषयबोधजनकल्यान' सकलादेशः इति निगद्यते । विधिनिषेधापेक्षया अनेकान्तवादे यदा निक्षिप्यते चक्षुस्तदा स्याद्वादो दृष्टिगोचरो भवति । अनेकान्तात्मकवस्तुनः प्रवचनरुपेण प्रतिपादनमेव स्याद्वाद । स्याद्वादद्वारेणानेकान्तात्मकवस्तुनः प्ररूपणं भवति । अनेकान्तार्थकथनमेव स्याद्वाद:48 इत्युक्तमकरङकदेवैरपि । स्याच्छब्दप्रयोगेण सर्वथैकान्त दृष्टेः परिहारो भवति स्याद्वादः सर्वथै कोन्तत्यागात् किंवृत्तचिद्विधिः ॥ इति वचनात । अमृतचंद्राचार्या अपि कथयन्ति यत् 'सरंथात्वनिषेधकोऽनेकान्तताद्योतको कथविच दर्थे स्याच्छब्दो निपातः' इति । स्याच्छब्दः खल्वयं निगतरितगन्तपातिरूपोऽनेकान्तद्योती । तदुक्तं समन्तभद्वचार्य:'वाक्येष्यनेकान्तद्योती गम्यं प्रत विशेषकः । स्यान्निपातोऽथ योगित्वात 40 इति । स्यादम्तीत्युक्ते कथचिदस्तीत्यर्थः ।। 'स्यान' शब्दद्वारेणानेकान्तस्यैकान्तस्य च बोधो भवितुमर्हति । यथा-ज्ञान-दर्शनसख वीर्याधनंतगुणाः विद्यन्ते आत्मनि । यदा विवक्षुरनन्तधर्मान् लक्षीकृत्य वदति तदा स्याच्छब्देन सह जोवपदप्रयोगः ( 'स्याज्जीवः' इति) आत्मनोऽनन्तधर्माणां सूचको भवति स्यादस्ति जीवः' इति कथनेन केवलं जीवस्यारितत्वमेव स्याच्छब्देन द्योत्यते । 38. प्रमाणनयतत्वालोकालङ्कार-VII-2. 39. लघीयस्य -श्रुतोपयोगपरिच्छेद-12 40. तत्वाश्रमूत्र-1-6. 41. सप्तभङ्गीतरङ्गिी , पृ. 16. 42. स्याद्वाद: भगवत्प्रवचनम् -न्यायविनिश्चयविवरण, प 264. 43. लधीयस्त्रय-83. 44. आप्तमीमांसा - 104. 45. पञ्चास्तिकायटीका 46. आप्तमीमांसा-103. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302