Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
४।२४ ] चतुर्थोऽध्यायः
[ ५३ शेषेषु च पोत-पद्म-शुक्ललेश्या भवन्ति यथासंख्यम् । द्वयोः पीतलेश्याः सौधर्मशानयोः । त्रिषु पद्मलेश्याः सनत्कुमार-माहेन्द्र-ब्रह्मलोकेषु । शेषेषु लान्तकादिष्वासर्वार्थसिद्धाच्छुक्ललेश्याः। पीतलेश्यायुक्ता सौधर्मशानकल्पदेवाः सौवर्णाः, सनत्कुमार-माहेन्द्र-ब्रह्मलोकदेवाः पद्मकान्तयः, लान्तकात् सर्वार्थसिद्धपर्यन्ताः देवाः धवलशुभ्रवर्णाः ।। ४-२३ ।।
* सूत्रार्थ-प्रथम के दो (सौधर्म और ऐशान) कल्पों में पीतलेश्या, सनत्कुमार, माहेन्द्र और ब्रह्मलोक में पद्मलेश्या और ऊपर के शेष कल्पों में शुक्ललेश्या है ।। ४-२३ ।।
卐 विवेचनामृत 卐 प्रथम के सौधर्म और ऐशान कल्पों में पीत लेश्या अर्थात् तेजोलेश्या होती है। उसके ऊपर सनत्कुमार, महेन्द्र और ब्रह्मलोक इन तीन कल्पों में पद्मलेश्या होती है। पीछे के सात कल्पों में, नव ग्रे वेयक में तथा पाँच अनुत्तर विमानों में शुक्ललेश्या होती है।
यह नियम शारीरिक वर्णरूप द्रव्य लेश्या-विषयक है। क्योंकि अध्यवसाय रूप भावलेश्या तो छहों प्रकार की सभी देवों में होती हैं ।। (४-२३)
* कल्पानां परिगणना *
卐 मूलसूत्रम्
प्राग् ग्रैवेयकेभ्यः कल्पाः ॥४-२४ ॥
* सुबोधिका टीका * कल्पाः प्राग्वेय केभ्यः भवन्ति सौधर्मादयः प्रारणाच्युतपर्यन्ताः। ततोऽन्ये कल्पातीताः भवन्ति । किं सर्वदेवाः सम्यग्दृष्टियुक्ताः भवन्ति ?
अत्रोच्यते-न सर्वे देवाः सम्यग्दृष्टयः, किन्तु सम्यग्दृष्टयः सद्धर्मबहुमानादेव तत्र प्रमुदिताः भवन्ति । मिथ्यादृष्टयोऽपि लोकचित्तानुरोधादिन्द्रानुवृत्या । परस्परदर्शनात् पूर्वानुचरितमिति च प्रमोदं भजन्ते । लोकान्तिकास्तु सर्व एव विशुद्धभावाः सद्धर्मबहुमानात् संसारदुःखार्तानां च जीवानां अनुकम्पया भगवतां परमर्षीणां अर्हतां जन्मादिषु विशेषतः प्रसन्नाः भवन्ति । अभिनिष्क्रमणार्थं कृतसंकल्पास्ते भगवतोऽभिगम्य प्रहृष्टमनसः स्तुवन्ति । ये च ग्रंवेयकाः सन्ति ते चानुत्तराः सन्ति विमानवासिनः ते स्वस्थानव मनवचनकायाभिः एकाग्रतया स्तुवन्ति ॥ ४-२४ ।।