Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
४१४३ ] चतुर्थोऽध्यायः
[ ६६ विशेष-विजयादिक चार विमानों में उत्कृष्ट स्थिति तैतीस सागरोपम की है। वही आगे के सर्वार्थसिद्ध विमान में जघन्य स्थिति का प्रमाण है। किन्तु सर्वार्थसिद्ध विमान की स्थिति में जघन्यउत्कृष्ट भेद नहीं है। वहाँ तो तैतीस सागरोपम की ही स्थिति है ।
* देवलोक जघन्य स्थिति *
१ ग्रैवेयक २२ सा०
,
२३ सा०
५ साधिक ७ सा०
१० सा० ७ १४ सा०
१७ सा० ६-१७ १८-१६ सा० ११-१२ २०-२१ सा०
७ ग्रैवेयक ८ , २६ सा० ६ , ३० सा० विजयादि ३१ सा०
चार
४ , ५ ,
२५ सा० २६ सा०
२७ सा०
।। (४-४२) ।।
* नारकजीवानां जघन्यस्थितिः *
卐 मूलसूत्रम्
नारकारणां च द्वितीयादिषु ॥४-४३ ॥
* सुबोधिका टीका * नारकभूमिषु अपि नारकाणां जीवानां जघन्याऽपि एवमेव यथा देवानाम् । नारकाणां च द्वितीयादिषु भूमिषु पूर्वा पूर्वा परा स्थितिरन्तरा परतः परतोऽपरा भवति । यथा रत्नप्रभायां नारकाणां एकं सागरोपमं परा स्थितिः भवति । सा जघन्या शर्कराप्रभायाम् । त्रीणि सागरोपमाणि परा स्थितिः शर्कराप्रभायां सा जघन्या वालुकाप्रभायाम् । एवं सर्वासु एव । तमःप्रभायां द्वाविंशति सागरोपमाणि परा स्थितिः। सा जघन्या महातमः प्रभायामिति ।
अत्र विशेषेणाह-सप्तमतमस्तमःप्रभायां भूम्यां पञ्चबिल-नरकाः येषु चत्वारः चतुर्दा दिक्षु एकश्च मध्ये तेषु । यः अप्रतिष्ठाननरकेति प्रसिद्धः ॥ ४-४३ ।।