Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 243
________________ ( ११६ ) नाकोड़ातीर्थमध्ये वै, पार्श्वनाथप्रभोः परम् । समवसरणस्यापि, खातमुहूर्तकोत्सवे ।। ३२ ।। स्वजिनोत्तम . शिष्यस्य, पंन्यास - गणिनोऽपि वै । शिष्यस्य रविचन्द्रस्य, प्रार्थनायाश्च भावतः ॥ ३३ ॥ पूज्यानां गुरुदेवानां, सूरीशानां महीतले । नेमि - लावण्य - दक्षाणां, सुशीलसूरिणा मया ।। ३४ ।। पार्श्वनाथ - जिनेन्द्रस्या - ष्टोत्तरशतनामकम् । स्तोत्रमिदं कृतं रम्यं, नित्यं मङ्गलकारकम् ।। ३५ ॥ भक्त्येदं यः पठेन्नित्यं, सः प्राप्नोति शिवश्रियम् । सुमेरुः रविचन्द्रौ च, तावद् स्तोत्रमिदं स्फुरेत् ।। ३६ ॥ ॥श्रीरस्तु ॥

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264