Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
( ११८ )
अलवराभिधं० पाश्वं, वरकाणां' च नौम्यहम् । , तथा कापरड़ापाब,८२ कुलपाकच स्तौम्यहम् ।। २२ ॥ स्तुवे सुरसरां पार्श्व, श्रीसकबलेचां५ तथा। सूरजमण्डनं स्तौमि, श्रीनासीरोडियां प्रभुम् ॥ २३ ।। स्तौमि महुरियां पावं, श्रीमनरञ्जनं जिनम् । अमीझरां'• भजे पावं, महुरियां' प्रणौम्यहम् ।। २४ ।। अनीयलां २ स्तुवे पावं, कलियुगं नमाम्यहम् । प्राडंबराभिधं वन्दे, मुजपरां५. स्मराम्यहम् ॥ २५ ॥ पावं घृतकलोलं" श्री,-नवसारी" च नौम्यहम् । नाकोड़ा पार्श्वनाथं वै, नौमि नित्यं जिनेश्वरम् ॥ २६ ॥ श्रीसहस्रफणा पावं, नौम्यहं कुर्कुटेश्वरम् । वन्दे महेमदाबादी' स्तुवे कुरकडु०२ जिनम् ॥ २७ ॥ अहिछत्राभिधं स्तौमि, श्रीहमीरपुरां'०४ प्रभुम् । घृतकलोल' 'पावं वै, कुणगेरं'" स्तुवे जिनम् ।। २८ ।। गंगाणीयाभिधं.. पार्श्व, प्रणौमि परमेश्वरम् । तथा गुणगरीसां८ वै, स्तुवेऽहं जगदीश्वरम् ॥ २६ ॥
xxxxxxx
प्रशस्तिः
XXX श्रीविक्रमे वरे वर्षे, निधिवेदनमाक्षिके । ज्येष्ठमासे तिथौ शुक्ल-कादश्यां सोमवासरे ॥ ३० ॥ प्रख्याते भारते देशे, राजस्थाने हि प्रान्तके । मरुधरे प्रदेशे , श्रीमेवानगरे वरे ॥ ३१ ॥
Loading... Page Navigation 1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264