Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 237
________________ परिशिष्ट-४ श्रीतत्त्वार्थाधिगमसूत्रे श्रीजनश्वेताम्बर-दिगम्बरयोः सूत्रपाठ-भेदः चतुर्थोऽध्यायः॥ Larwarrowroorwwsorrorarwwwrar * श्रीश्वेताम्बरग्रन्थस्य सूत्रपाठः * ___ * श्रीदिगम्बरग्रन्थस्य सूत्रपाठः * के सूत्राणि ॥ ___सूत्राणिक सूत्र सं. सूत्र सं.... . .. .. २. तृतीयः पीतलेश्यः ॥ ४-२ ॥ २. आदितस्त्रिषु पीतान्तलेश्या । . ७. पीतान्तलेश्याः ॥ ४-७ ।। ९. शेषाः स्पर्शरूपशब्दमनः ८. शेषाः स्पर्शरूपशब्दमनः- .. प्रवीचारा द्वयोदयोः ।। ४-६ ।। प्रवीचाराः । . . १३. ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रह- १२. ज्योतिष्काः सूर्याचन्द्रमसौ ग्रह नक्षत्रप्रकीर्णतारकाश्च ।। ४-१३ ।। नक्षत्रप्रकीर्णकतारकाश्च । २०. सौधर्मेशानसनत्कुमार - माहेन्द्रब्रह्म- | सौधर्मेशानसानत्-कुमारमाहेन्द्रब्रह्म लोक-लान्तक महाशुक्रसहस्रारेष्वा- ब्रह्मोत्तरलान्तवकापिष्टशुक्रमहानत - प्राणतयोरारणाच्युतयोर्नवसु शुक्रशतारसहस्रारेष्वानत-प्राणतयोग्रेवेयकेषु विजयवैजयन्तजयन्तापरा- रारणाच्युतयोर्नवसु वेयकेषु जितेषु सर्वार्थसिद्धे च ॥४-२० ॥ विजयवैजयन्तजयन्ता - पराजितेषु सर्वार्थसिद्धौ च । । २२. पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु । २३. पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ।। ४-२३ ।। २४. ब्रह्मलोकालया लोकान्तिकाः । २५. ब्रह्मलोकालया लोकान्तिकाः ।। ४-२५ ।।

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264