Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 235
________________ परिशिष्ट-३ ] चतुर्थोऽध्यायः पृष्ठ सं. सूत्राङ्क ४-२ ४-५ ४-४४ ४-३ ४-५० ४-४३ २६. परत ४-४२ ४-४७ ४-१० ४-२३ ४-७ १६. तृतीयः पीतलेश्यः । २०. त्रायस्त्रिंश लोकपालवा व्यन्तरज्योतिष्काः । २१. दशवर्षसहस्राणि प्रथमायाम् । २२ दशाऽष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः २३. देवाश्चतुनिकायाः । २४. नक्षत्राणामर्धम् । २५. नारकाणां च द्वितीयादिषु । परतः परतः पूर्वापूर्वाऽनन्तरा । २७. परा पल्योपमम् । २८. परेऽप्रवीचाराः । पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु । ३०. पीतान्तलेश्याः । पूर्वयोर्दीन्द्राः । ३२. प्राग् अवेयकेभ्यः कल्पाः । ३३. बहिरवस्थिताः । ३४. ब्रह्मलोकालया लोकान्तिकाः । ३५. भवनेषु च । ३६. भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् । ३७. भवनवासिनोऽसुरनागविद्युत् सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः । ३८. मेरुप्रदक्षिणा नित्यगतयो नृलोके । विजयादिषु द्विचरमाः । ४०. विशेषत्रिसप्तदशैकादश पञ्चदशभिरधिकानि च । ४१. व्यन्तराणां च । ४-२४ ४-१६ ४-२५ ४-४५ ४-३० ४-११ ४-१४ ४-२७ ४-३७ ४-४६

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264