________________
परिशिष्ट-३ ]
चतुर्थोऽध्यायः
पृष्ठ सं.
सूत्राङ्क
४-२ ४-५
४-४४
४-३
४-५०
४-४३
२६.
परत
४-४२
४-४७
४-१०
४-२३
४-७
१६. तृतीयः पीतलेश्यः । २०. त्रायस्त्रिंश लोकपालवा व्यन्तरज्योतिष्काः । २१. दशवर्षसहस्राणि प्रथमायाम् । २२ दशाऽष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः २३. देवाश्चतुनिकायाः । २४. नक्षत्राणामर्धम् । २५. नारकाणां च द्वितीयादिषु ।
परतः परतः पूर्वापूर्वाऽनन्तरा । २७. परा पल्योपमम् । २८. परेऽप्रवीचाराः ।
पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु । ३०. पीतान्तलेश्याः ।
पूर्वयोर्दीन्द्राः । ३२. प्राग् अवेयकेभ्यः कल्पाः । ३३. बहिरवस्थिताः । ३४. ब्रह्मलोकालया लोकान्तिकाः । ३५. भवनेषु च । ३६. भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् । ३७. भवनवासिनोऽसुरनागविद्युत्
सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः । ३८. मेरुप्रदक्षिणा नित्यगतयो नृलोके ।
विजयादिषु द्विचरमाः । ४०. विशेषत्रिसप्तदशैकादश
पञ्चदशभिरधिकानि च । ४१. व्यन्तराणां च ।
४-२४ ४-१६ ४-२५ ४-४५ ४-३०
४-११
४-१४ ४-२७
४-३७ ४-४६