SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-३ ] चतुर्थोऽध्यायः पृष्ठ सं. सूत्राङ्क ४-२ ४-५ ४-४४ ४-३ ४-५० ४-४३ २६. परत ४-४२ ४-४७ ४-१० ४-२३ ४-७ १६. तृतीयः पीतलेश्यः । २०. त्रायस्त्रिंश लोकपालवा व्यन्तरज्योतिष्काः । २१. दशवर्षसहस्राणि प्रथमायाम् । २२ दशाऽष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः २३. देवाश्चतुनिकायाः । २४. नक्षत्राणामर्धम् । २५. नारकाणां च द्वितीयादिषु । परतः परतः पूर्वापूर्वाऽनन्तरा । २७. परा पल्योपमम् । २८. परेऽप्रवीचाराः । पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु । ३०. पीतान्तलेश्याः । पूर्वयोर्दीन्द्राः । ३२. प्राग् अवेयकेभ्यः कल्पाः । ३३. बहिरवस्थिताः । ३४. ब्रह्मलोकालया लोकान्तिकाः । ३५. भवनेषु च । ३६. भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् । ३७. भवनवासिनोऽसुरनागविद्युत् सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः । ३८. मेरुप्रदक्षिणा नित्यगतयो नृलोके । विजयादिषु द्विचरमाः । ४०. विशेषत्रिसप्तदशैकादश पञ्चदशभिरधिकानि च । ४१. व्यन्तराणां च । ४-२४ ४-१६ ४-२५ ४-४५ ४-३० ४-११ ४-१४ ४-२७ ४-३७ ४-४६
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy