________________
परिशिष्ट-३
चतुर्थाध्यायस्य । अकारादिसूत्रानुक्रमणिका
।
क्रम
६७
६४
५८
३८
सूत्र
--- ----- सूत्राङ्क १. अधिके च।
४-३५ अधिके च ।
४-४१ ३. अपरा पल्योपममधिकं च ।
४-३६ असुरेन्द्रयोः सागरोपममधिकं च ।
४-३२ __ प्रारणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च ।
४-३८ ६. प्रौपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ।
४-२८ ७. इन्द्रसामानिकत्रायस्त्रिशपारिषद्यात्मरक्षलोकपाला
नीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकशः । ४-४ ८. उपर्युपरि ।
४-१६ ६. कल्पोपपन्नाः कल्पातीताश्च ।
४-१८ १०. कायप्रवीचारा पा ऐशानात् ।
४-८ ११. गतिशरीरपरिग्रहाभिमानतो हीनाः ।
४-२२ १२. ग्रहाणामेकम् ।
४-४६ १३. चतुर्भागः शेषाणाम् । १४. जघन्या त्वष्टभागः ।
४-५२ १५. ज्योतिष्काणामधिकम् ।
४-४८ १६. ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारकाश्च ।
४-१३ १७. तत्कृतः कालविभागः ।
४-१५ १८. तारकाणां चतुर्भागः ।
१२
७३
४-५३
७४
२६
३२
४-५१
७४