SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सूत्र ४-३१ ११२ ] श्रीतत्त्वार्थाधिगमसूत्रे [ परिशिष्ट-३ क्रम सूत्राङ्क पृष्ठ सं. ४२. व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः । ४-१२ २१ ४३. वैमानिकाः । ४-१७ -- ३६ ४४. शेषाः स्पर्शरूपशब्दमन:प्रवीचारा द्वयोर्द्व योः । ४-६ शेषाणां पादोने । ४६. सप्त सनत्कुमारे। ४-३६ ४७. सागरोपमे। ४-३४ ४८. सागरोपमे। ४-४० ४६. सारस्वतादित्यवह न्यरुणगर्दतोयतुषिताव्याबाधमरुतोरिष्टाश्च । ४-२६ ५०. स्थितिः । ४-२६ ५१. स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः । ४-२१ ५२. सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोक-लान्तक महाशुक्रसहस्रारेष्वानत-प्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्ध च । ४-२० ३८ ५३. सौधर्मादिषु यथाक्रमम् । ४-३३ ६१ ॥ इतिश्रीतत्त्वार्थाधिगमसूत्रस्य चतुर्थाध्याये प्रकारादिसूत्रानुक्रमणिका समाप्ता ॥
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy