________________
सूत्र
४-३१
११२ ] श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-३ क्रम
सूत्राङ्क पृष्ठ सं. ४२. व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ।
४-१२ २१ ४३. वैमानिकाः ।
४-१७ -- ३६ ४४. शेषाः स्पर्शरूपशब्दमन:प्रवीचारा द्वयोर्द्व योः ।
४-६ शेषाणां पादोने । ४६. सप्त सनत्कुमारे।
४-३६ ४७. सागरोपमे।
४-३४ ४८. सागरोपमे।
४-४० ४६. सारस्वतादित्यवह न्यरुणगर्दतोयतुषिताव्याबाधमरुतोरिष्टाश्च ।
४-२६ ५०. स्थितिः ।
४-२६ ५१. स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ।
४-२१ ५२. सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोक-लान्तक
महाशुक्रसहस्रारेष्वानत-प्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्ध च ।
४-२० ३८ ५३. सौधर्मादिषु यथाक्रमम् ।
४-३३ ६१ ॥ इतिश्रीतत्त्वार्थाधिगमसूत्रस्य चतुर्थाध्याये प्रकारादिसूत्रानुक्रमणिका समाप्ता ॥