Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
परिशिष्ट-३
चतुर्थाध्यायस्य । अकारादिसूत्रानुक्रमणिका
।
क्रम
६७
६४
५८
३८
सूत्र
--- ----- सूत्राङ्क १. अधिके च।
४-३५ अधिके च ।
४-४१ ३. अपरा पल्योपममधिकं च ।
४-३६ असुरेन्द्रयोः सागरोपममधिकं च ।
४-३२ __ प्रारणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च ।
४-३८ ६. प्रौपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ।
४-२८ ७. इन्द्रसामानिकत्रायस्त्रिशपारिषद्यात्मरक्षलोकपाला
नीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकशः । ४-४ ८. उपर्युपरि ।
४-१६ ६. कल्पोपपन्नाः कल्पातीताश्च ।
४-१८ १०. कायप्रवीचारा पा ऐशानात् ।
४-८ ११. गतिशरीरपरिग्रहाभिमानतो हीनाः ।
४-२२ १२. ग्रहाणामेकम् ।
४-४६ १३. चतुर्भागः शेषाणाम् । १४. जघन्या त्वष्टभागः ।
४-५२ १५. ज्योतिष्काणामधिकम् ।
४-४८ १६. ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारकाश्च ।
४-१३ १७. तत्कृतः कालविभागः ।
४-१५ १८. तारकाणां चतुर्भागः ।
१२
७३
४-५३
७४
२६
३२
४-५१
७४
Loading... Page Navigation 1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264