Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
X
xxx
x xx
X
X
श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-४ सूत्र सं.
सूत्र सं. २६. सारस्वतादित्यवह न्यरुणगर्दतोय- ___२५. सारस्वतादित्य - वह न्यरुणगर्दतोयतुषिताव्याबाधमरुतोऽरिष्टाश्च
तुषिताव्याबाधारिष्टाश्च ।। ।। ४-२६ ।। २६. स्थितिः ।। ४-२६ ।।
२८. स्थितिरसुरनाग - सुपर्णद्वीपशेषाणां
सामरोपमत्रिपल्योपमाद्धहीन
मिताः । ३०. भवनेषु दक्षिणार्धाधिपतीनां
पल्योपममध्यर्धम् ।। ४-३० ।। ३१. शेषाणां पादोने ।। ४-३१ ॥ ३२. प्रसुरेन्द्रयोः सागरोपममधिकं
च ॥ ४-३२ ।। ३३. सौधर्मादिषु यथाक्रमम् ॥ ४-३३ ।। २६. सौधर्मशानयोः सागरोपमेऽधिके । ३४. सागरोपमे ॥ ४-३४ ।। ३५. अधिके च ॥ ४-३५ ॥ ३६. सप्त सनत्कुमारे ॥ ४-३६ ।। ३०. सानत्कुमार-माहेन्द्रयोः सप्त । ३७. विशेषत्रिसप्तदशैकादशत्रयोदश- ३१. त्रिसप्तनवैकादश - त्रयोदशपंचदश
पञ्चदशभिरधिकानि च ।। ४-३७॥ भिरधिकानि तु । ३९. अपरा पल्योपममधिकं
३३. अपरा पल्योपममधिकम् । च ।। ४-३६ ॥ ४०. सागरोपमे ।। ४-४० ॥ ४१. अधिके च ॥ ४-४१॥ ४७. परा पल्योपमम् ॥ ४-४७ ।।। ३६. परा पल्योपममधिकम् । ४८. ज्योतिष्कारणामधिकम् ।। ४-४८ ।।। ४०. ज्योतिष्काणां च । ४६. ग्रहाणामेकम् ।। ४-४६ ॥ ५०. नक्षत्राणामर्धम् ॥ ४-५० ॥
x ५१. तारकाणां चतुर्भागः ॥ ४-५१ ॥ xxx ५२. जघन्या त्वष्टभागः ॥ ४-५२ ॥ ४१. तदष्टभागोऽपरा। ५३. चतुर्भागः शेषाणाम् ॥ ४-५३ । । ४२. लौकान्तिकानामष्टौ सागरोपमाणि
सर्वेषाम् ।
x
x
X
x
xxx
X
x
Loading... Page Navigation 1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264