Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 239
________________ ॐ ॐ ह्रीं श्रीपार्श्वनाथाय नमः * पुरुषादानीय - महाप्रभाविक - श्रीपार्श्वनाथ जिनेश्वरदेवस्य अष्टोत्तरशतनामस्तोत्रम् *। सुशाल शास्त्रविशारद-साहित्यरत्न-कविभूषण-पूज्याचार्य श्रीमद् विजय सुशील सूरिः नानाभिधेयात्मकपार्श्वनाथतीर्थंकरस्यात्महितं . विधातुम् ।। स्तोत्रं सुराणां गिरया विधाय । प्रमोदमानोऽस्ति सुशीलसूरिः ॥ १ ॥ सदा स्वस्थचित्तोऽभवत् पार्श्वनाथ- । जिनस्य प्रभोरिष्टदेवस्य भक्त्यै ॥ तदाख्यात्मकं स्तोत्ररत्नं पवित्रं । पठामि स्मरामीह सद्भावयुक्तः ॥ २ ॥ प्रभु पार्श्वशङ्खश्वरं' नौमि नित्यं । भजेऽहं सदा पार्श्व - जीरावला' वै ।। स्तुवे स्तम्भनं पार्श्वनाथं जिनेन्द्रं । तथा स्तौमि नित्यं जिनं हन्तरिक्षम् ॥ ३ ॥ अवन्ती जिनं पार्श्वनाथं प्रणोमि । प्रभ पावपंचासराख्यं च नौमि ।। स्तुवे पार्श्वगौडों तथा पार्श्वगेबी । प्रभुपार्श्व घोघां च साचां स्मरामि ।। ४ ।। भजे भीलडीयाभिधं" पार्श्वनाथं । भटेवाभिधं'२ पार्श्वनाथं स्तुवेऽहम् ।। प्रभु भेरवां' पार्श्वनाथं स्मरामि । तथा भोयरां४ पार्श्वभाभां५ भजामि ।। ५ ।।

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264