Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-१
* तस्याधारस्थानम्
कतिविहाणं भंते ! परियारणा पण्णत्ता ? गोयमा ! पञ्चविहा पण्णत्ता, तं जहा-कायपरियारणा, फासपरियारणा, रूवपरियारणा, सद्दपरियारणा, मरणपरियारणा .....भवरणवासि वाणमंतरजोतिसि सोहम्मीसारणेसु कप्पेसु देवा कायपरियारणा, सणंकुमारमाहिदेसु कप्पेसु देवा फासपरियारणा, बंभलोयलंतगेसु कप्पेसु देवा रूवपरियारणा, महासुकसहस्सारेसु कप्पेसु देवा सद्दपरियारणा, प्राणयपारणयारणअच्चुएसु देवा मणपरियारणा, गवेज्जग अणुत्तरोववाइया देवा अपरियारगा।
[प्रज्ञापना पद ३४ प्रचारणाविपय स्था. स्थान २, उ. ४, सू. ११६] 卐 मूलसूत्रम्
भवनवासिनोऽसुरनागविद्युतसुवर्णाग्नि-वातस्तनितोदधिद्वीपदिककुमाराः। ४-११ । * तस्याधारस्थानम्
भवरणवई दसविहा पण्णता, तं जहा-असुरकुमारा, नागकुमारा, सुवण्णकुमारा, विज्जुकुमारा, अग्गीकुमारा, दीवकुमारा, उदहिकुमारा, दिसाकुमारा, वाउकुमारा, थणियकुमारा।
[प्रज्ञापना प्रथमपद देवाधिकार] 卐 मूलसूत्रम्___ व्यन्तराः किन्नरकिंपुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥ ४-१२ ॥ * तस्याधारस्थानम्
वारणमंतरा अट्टविहा पण्णत्ता, तं जहा-किण्णरा, किम्पुरिसा, महोरगा, गंधव्वा, जक्खा, रक्खसा, भूया, पिसाया।
[प्रज्ञापना प्रथमपद देवाधिकार]
मूलसूत्रम्___ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारकाच ॥ ४-१३ ॥ * तस्याधारस्थानम्जोइसिया पंचविहा पण्णत्ता, तं जहा-चंदा, सूरा, गहा, णक्खत्ता, तारा ।
[प्रज्ञापना प्रथमपद देवाधिकार]
Loading... Page Navigation 1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264