Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
[ परिशिष्ट-१
श्रीतत्त्वार्याधिगमसूत्रे तेवीसं सागराइं, उक्कोसेणं ठिई भवे । पढमम्मि जहन्नेणं, बावीसं सागरोवमा ॥ २३२ ॥ चउवीस सागराइं, उक्कोसेरणं ठिई भवे । वइयम्मि जहन्नेणं, तेवीसं सागरोवमा ॥ २३३ ॥ पणवीस सागराइं, उक्कोसेणं ठिई भवे । तइयम्मि जहन्नेणं, चउवीसं सागरोवमा ॥ २३४ ॥ छवीस सागराइं, उक्कोसेणं ठिई भवे । चउत्थम्मि जहन्नेणं, सागरा पणुवीसई ॥ २३५ ॥ सागर सत्तवीसं तु, उक्कोसेणं ठिई भवे । पञ्चमम्मि जहन्नेणं, सागरा उ छन्वीसइ ॥ २३६ ॥ सागरा अट्ठवीसं तु, उक्कोसेणं ठिई भवे । छट्टम्मि जहन्नेणं, सागरा सत्तवीसइ ॥ २३७ ॥ सागरा प्रउणतीसं, उक्कोसेणं ठिई भवे । सत्तमम्मि जहन्नेणं, सागरा अट्टवीसइ ॥ २३८ ॥ तीसं तु सागराइं, उक्कोसेणं ठिई भवे । अट्ठमम्मि जहन्नेणं, सागरा अउण तीसई ॥ २३६ ॥ सागरा इक्कतीसं तु, उक्कोसेणं ठिई भवे । नवमम्मि जहन्नेणं, तीसई सागरोवमा ॥ २४० ॥ तेत्तीसा सागराई, उक्कोसेण ठिई भवे । चउसुवि विजयाईसु, जहन्नेणेक्कत्तीसई ॥ २४१ ॥ अजहन्नमणुक्कोसा, तेत्तीसं सागरोवमा । महाविमारणे सव्व? ठिई एसा वियाहिया ॥ २४२ ॥
[उत्तराध्ययन सूत्र अध्ययन ३६ ]
॥
Loading... Page Navigation 1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264